SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यवहार सूत्रम् पीठिका १३ (B) प्रतिक्रामति-न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग करोति, आदिशब्दाद् येषु स्थानेष्वीर्यापथिकया प्रतिक्रमितव्यं, तेषु चेत् तथा न प्रतिक्रामति तर्हि प्रायश्चित्तं निर्विकृतमिति। तथा निव्वीतिय इत्यादि आवासे आवश्यके एकादिकायोत्सर्गाऽकरणे सर्वाऽऽवश्यकाऽकरणे च | यथासङ्ख्यं निर्विकृतिक-पूर्वार्धाऽऽचाम्ल-क्षपणानि । इयमत्र भावना- आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिकं, कायोत्सर्गद्वयाऽकरणे पूर्वार्द्ध, त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्लं, सर्वस्यापि चाऽऽवश्यकस्याऽकरणे अभक्तार्थम् इति ॥ ११॥ जं जस्स व पच्छित्तं आयरियपरंपराए अविरुद्धं । जोगा य बहुविगप्पा एसो खलु जीयकप्पो उ ॥ १२ ॥ दारं १॥ यत् प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरम्परया आचार्यपरम्परागतत्वेन अविरुद्धं न पूर्वपुरुषमर्यादाऽतिक्रमण विरोधभाक । यथाऽन्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भने प्रायश्चित्तमाचाम्लम्। तथा आवश्यक १. बहुविहीया - चूर्णिसम्मतः पाठः ॥ गाथा १०-१२ जीतव्यवहारे प्रायश्चित्तम् १३ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy