________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वा एकार्थं, किमुक्तं भवति ? - बहुजनाचीर्णं नाम जीतमिति ॥ ९ ॥ तमेव जीतव्यवहारं * दर्शयति
श्री
व्यवहार
सूत्रम्
पीठिका
१२ (B)
दद्दुरमादिसु कल्लाणगं तु विगलिंदिएसऽभत्तट्ठो
परियावणाए तेसिं चउत्थ - मायंबिला हुंति ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
दर्दुरो मंडूकस्तदादिषु तत्प्रभृतिषु मकारोऽलाक्षणिकः प्राकृतत्वात् तिर्यक्पञ्चेन्द्रियेषु जीविताद् व्यपरोपितेष्विति शेषः, कल्याणकं तु इति तुशब्दो विशेषणार्थः, स चैतद् विशिनष्टि-पञ्चकल्याणकं प्रायश्चित्तम् । विगलिंदिएसऽभत्तट्ठो इति विकलान्यसम्पूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रिया- एक द्वि-त्रि- चतुरिन्द्रियाः, तत्र 'व्याख्यानतो विशेष - प्रतिपत्तिः' इत्येकेन्द्रिया अनन्तवनस्पतिकायिका द्रष्टव्याः तेषु अभक्तार्थ एंव उपवास: प्रायश्चित्तं, 'परियावणाए तेसिमि त्यादि, तेषां दर्दुरादीनां परितापनायां यथासङ्ख्यं चतुर्थाऽऽचाले प्रायश्चित्ते भवतः । इयमत्र भावना - यदि दर्दुरादीन् तिर्यक्पञ्चेन्द्रियान् गाढं परितापयति, ततोऽभक्तार्थः प्रायश्चित्तम्, अथ विकलेन्द्रियान् अनन्तवनस्पतिकायिकप्रभृतीन् १. एक उ० खं० ॥
For Private And Personal Use Only
܀܀܀܀܀܀
गाथा ७-१२
व्यवहारस्य पर्यायादि
१२ (B)