SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र द्वितीयं स्थानं मृषावादः, एवमदत्तादानादिष्वपि भावनीयम् । श्री व्यवहार सूत्रम् पीठिका १२ (A) पढमस्स य कज्जस्स य पढमेण पएण सेवियं जं तु । बिइए छक्के अब्भितरं, तु पढमं भवे ठाणं ॥ ३ ॥ अत्र द्वितीयं षटकं-कायषटकमित्यादि। एवं तेन कथिते स आचार्यो द्रव्य-क्षेत्रकाल-भाव-संहनन-धृति-बलादिकं परिभाव्य स्वयं वा गमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति। तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारविशुद्धिं कथयति । धारणाव्यवहारो नाम-गीतार्थेन संविग्नेनाऽऽचार्येण द्रव्य-क्षेत्र-काल-भाव-पुरुषान् प्रतिसेवनाश्चावलोक्य यस्मिन्नपराधे यत् प्रायश्चित्तम् अदायि, तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चित्तं ददाति, एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वा देशदर्शनसहायस्य वा संविग्नस्योचितप्रायश्चित्तदानधारणमेष धारणाव्यवहारः । एतौ च द्वावप्यर्थात्मकत्वादर्थग्रहणेन सूचितौ, जीतव्यवहारस्तु जीतशब्देनैव साक्षादुपात्तः । अथ जीतमिति कोऽर्थः? इत्यत आहबहुजणेत्यादि, बहभिर्जनैर्गीतार्थैराचीर्णं बहजनाचीर्णमिति वा 'उचितमिति' वा जीतमिति गाथा ७-१२ व्यवहारस्य पर्यायादि १२ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy