SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ८ (A) www.kobatirth.org क्वचित्प्रयोजने प्रवृत्तौ यद् यस्मिन्नाभवति तस्य तस्मिन् वपनमितरस्माच्च हरणमिति व्यवहारः । किमुक्तं भवति? विविधो विधिना वा वापो हारो व्यवहारः, ‘“पृषोदरादयः” [मलय] इति वि-वापशब्दयोर्व्यव आदेशः ॥३॥ सम्प्रति वपन-हरणशब्दयोरर्थं वक्तुकामस्तदेकार्थिकान्याह— ववणं ति रोवणं ति य, पकिरण परिसोडणा य एगई। हात्ति य हरणं ति य, एगट्ठे हीरए व त्ति ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा 'टुवप् बीजतन्तुसन्ताने' उप्यते इति वपनम् । इतिशब्दः शब्दस्वरूपपरिसमाप्तिद्योतकः। एवमुत्तरेऽपि । रोपणमिति 'रुह जन्मनि' रोहति कश्चित्तमन्यः प्रयुक् प्रयोक्तृव्यापारे णिञ् (मलय आ. ६/५) 'रुहेः पो वा' [मलय. प: आ. ९ / १६] इति हकारस्य पकारः, रोप्यते इति रोपणं, भावे अनट्, वा समुच्चये पकिरणेति 'कृ विक्षेपे' व्यवस् ४-६ नामादिभेदाः १. अभिधानचिन्तामणिनाममालाया द्वितीयकाण्डस्य १७६ तम श्रोकान्तर्गत 'व्यवहार' शब्दव्याख्यायामाचार्यश्रीहेमचन्द्रसूरिपादाः- “व्यवहरणं व्यवहारः, यत् स्मृतिः- 'वि' नानार्थे, 'अव' सन्देहे, हरणं 'हार' उच्यते । नानासन्देहहरणाद् व्यवहारः प्रकीर्तितः ॥ २. सायणा - खंभा० भा० ॥ For Private And Personal Use Only ܀܀܀ ८ (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy