SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ६ (A) निक्षेपे 'व्यवहारः' इति, व्यवहियते-यद् यस्य प्रायश्चित्तमाभवति स तद्दानविषयीक्रियतेऽनेनेति व्यवहारः; 'तृस्त्रोऽवात् समश्च हृञः [मलय.कृ. ६-८,९]' इति करणे घञ्प्रत्ययः। तत्र व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यं चेति द्वितयं सूचितमेव, तद्व्यतिरेकेण व्यवहारस्याऽसम्भवात्; न खलु करणं सकर्मकक्रियासाधकतमरूपं कर्म 5 कर्तारं च विना क्वचित्सम्भवदुपलब्धमिति। ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या तथा । व्यवहारि-व्यवहर्त्तव्ययोरपीति त्रयाणामपि प्ररूपणां चिकीर्षुर्भाष्यकृदेतदाह ववहारो ववहारी, ववहरियव्वा य जे जहा पुरिसा । एएसिं तु पयाणं, पत्तेयं परूवणं वोच्छं ॥ १ ॥ 'व्यवहार' उक्तशब्दार्थः। व्यवहरतीत्येवंशीलो 'व्यवहारी' व्यवहारक्रियाप्रवर्तकः, - * प्रायश्चित्तदायीति यावत्। 'तथा ये पुरुषाः' पुरुषग्रहणं "पुरुषोत्तमो धर्मः" इति 0. ख्यापनार्थम्; अन्यथा स्त्रियोऽपि द्रष्टव्याः,तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् । 'यथा' येन वक्ष्यमाणेन प्रकारेण 'व्यवहर्त्तव्याः' व्यवहारक्रियाविषयी गाथा व्यवहारव्यवहारिव्यवहर्तव्यस्वरूपम् ६ (A) १. जदा काले-चूर्णी पाठान्तरम् । दृश्यतां तृतीयगाथायाश्चूर्णि । जहा काले-टीकाकृन्निर्दिष्टं पाठान्तरम्। For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy