SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ९३ (A) www.kobatirth.org प्रत्याख्यानं, तत्राप्यशक्तौ नमस्कारसहितम् । गाढग्लानत्वादिना तस्याप्यसम्भवे एवमेव आलोचनामात्रेण शुद्धयापादनमिति ॥ १६० ॥ सम्प्रति पुरुषभेदमार्गणायामेव प्रकारान्तरमाह— अहवा साविक्खियरे निरवेक्खी सव्वसो उ कयकरणा । इयरे कयाsकया वा, थिराऽथिरा होंति गीयत्था ॥ १६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा अथवेति प्रकारान्तरद्योतनार्थः । तच्च प्रकारान्तरमिदं पूर्वं कृतकरणाऽकृतकरणभेदावादौ कृत्वा पुरुषभेदमार्गणा कृता, अत्र तु सापेक्ष - निरपेक्षभेदौ । तथा चाहसाविक्खियरेत्ति, द्विविधाः प्रायश्चित्तार्हाः पुरुषाः, तद्यथा - सापेक्षा इतरे च, सापेक्षा गच्छ्वासिनः, ते च त्रिधा - आचार्या उपाध्याया भिक्षवः । निरपेक्षा जिनकल्पिकादयः । तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणाः, तुशब्दस्य समुच्चयार्थत्वाद् अधिगताः १६०-१६२ स्थिराश्च, इतरे सापेक्षा द्विविधाः । तद्यथा- कयाsकया वा इति, 'पदैकदेशे पदसमुदायोपचारात्' कृतकरणा अकृतकरणाश्च । वाशब्दः समुच्चये, कृतकरणा अपि प्रायश्चित्तप्रकारादि ९३ (A) १. ०क्खा नियमसो तुक• जेभा० खंभा• । क्ख सव्वहा उ क० चतसृष्वपि टीका प्रतिषु मुद्रिते च ॥ २. च - वा० पु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy