SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् पीठिका ८५ (B) तपःकर्म छद्मस्थकाले कुर्वन् तपःकर्मपरिमाणं व्यवस्थापयति स स्वतीर्थे तावत्प्रमाणादधिकं तपःकर्म व्यवहरतः संसारदण्डेन दण्डयति । तस्मात्तस्य तीर्थे तावत्प्रमाणमेव व्यवहर्त्तव्यमिति ॥ १४३ ॥ अथ कस्य तीर्थे कियत्प्रमाणं तपःकर्म? इत्यत आह संवच्छरं तु पढमे, मज्झिमगाणऽट्ठमासियं होइ । छम्मासपच्छिमस्स उ, माणं भणियं तु उक्कोसं ॥ १४४ ॥ प्रथमे प्रथमतीर्थकरकाले मानं तप:कर्मपरिमाणमुत्कृष्टं भणितं संवत्सरमेव, तरेवकारार्थः। मध्यमकानां द्वाविंशतितीर्थकृतां तपःकर्मपरिमाणमुत्कृष्टं भवति अष्टमासिकमष्टमासप्रमाणम्। पश्चिमस्य तु भगवतो वर्द्धमानस्वामिनः तपःकर्मपरिमाण मुत्कृष्टं भणितं षण्मासाः ॥ १४४ ॥ अत्रैव भूयः शिष्यशङ्कामाह पुणरवि चोएइ ततो, पुरिमा चरमा य विसमसोहीया । किह सुझंती ते ऊ?, चोयग इणमो सुणसु वोच्छं ॥ १४५ ॥ एवमनन्तरोदिते सूरिणाऽभिहिते पुनरपि शिष्यश्चोदयति प्रश्नयति-यदि नामैवं ततः गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि ८५ (B) ܀܀܀܀܀ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy