SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८४ (B) इति ॥१४० ॥ अत्र चोदक आह किं कारणं न दिज्जइ, छम्मासाण परतो उ आरुवणा? । भणइ गुरू सुण इणमो, जं कारण झोसिया सेसा ॥ १४१ ॥ षण्मासानां परत आरोपणाप्रायश्चित्तं न दीयते अत्र किं कारणम् ? आचार्य: प्रतिवचनमाह-जं कारणं ति 'निमित्त-कारण-हेतुषु सर्वा विभक्तय' इति वचनाद् अत्र हेतौ प्रथमा, ततोऽयमर्थ:-येन कारणेन षण्मासानां परतः शेषाणि रात्रिन्दिवपञ्चकादीनि प्रायश्चित्तानि झोषितानि त्यक्तानि तत्कारणं पुनरिदं वक्ष्यमाणमिति गुरुर्भणति ॥ १४१ ॥ तदेव कारणं दर्शयति आरोवणनिप्फन्नं छउमत्थे जं जिणेहि उक्कोसं । तं तस्स उ तित्थम्मी ववहरणं धन्नपिडगं च ॥ १४२ ॥ 'छाास्थ्ये' छद्मस्थकाले ‘यत् जिनैः' स्वस्वकालाऽपेक्षया 'उत्कृष्टं' तप:कर्म कृतं गाथा १४०-१४५ उत्कृष्टतपः परिमाणादि ८४ (B) १. गुरु पुण इ० चतसृष्वपि टीका प्रतिषु ॥ २.०णमेव गु० खं० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy