SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८३ (A) सेज्जायरपिंडे या, उदउल्ले खलु तहा अभिहडे य ।। आहाकम्मे य तहा, सत्त उ सागारिए मासा ॥ १३८॥ रण्णो आहाकम्मे, उदउल्ले खलु तहा अभिहडे य । दस मास रायपिंडे, उग्गमदोसाइणा चेव ॥ १३९॥ केनापि साधुना प्रथमतः शय्यातरपिण्ड उपभुक्तः, तस्मिन्ननालोचित एव तदनन्तरमुदकामासेवितं, ततोऽभ्याहृतं, तदनन्तरमाधाकम्मिकम्। एतानि चत्वार्य- * प्यैकाधिकारिकाणि, अधिकृत एव शय्यातरपिण्डदोषे अनालोचिते शेषदोषप्रायश्चित्तानां सम्भवात्। एतेषां चैकाधिकारिकाणामपि नानात्वं, न तु शय्यातरपिण्ड एव शेषाण्यन्तभवन्ति, ततः सर्वाण्यपि पृथगालोचनीयानि, न केवल एवैकः शय्यातरपिण्ड इति परिज्ञानाय संयोजना दर्श्यते। तत्र-शय्यातरपिण्डे मासलघु, उदकार्टेऽपि मासलघु, स्वग्रामाभ्याहतेऽपि मासलघु, आधाकम्मिके चत्वारो गुरुमासाः, 'गुरुगा आहाय' []इति | वचनात्, एवं शय्यातरपिण्डे अधिकृते संयोजनाप्रायश्चित्तं सप्तमासाः, तथा चाह-सत्त उ* गाथा १३६-१३९ संयोजनाऽऽरोपणाप्रायश्चित्ते ८३ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy