SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यवहार सूत्रम् पीठिका ८२ (B) प्रतिसेवना, तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि। अन्यच्चैवमतिप्रसंग आपद्यते, तथाहि- संयोजनादीनि त्रीणि प्रायश्चित्तानि प्रतिसेवनारूपाणि भवन्त्यपि न प्रतिसेवना भवन्ति ततः प्रतिसेवनाऽपि न प्रतिसेवना स्यात् विशेषाभावात्, अनिष्टं चैतत्, तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, न शेषाणीति ॥ १३६ ॥ एवं चोदकेनाऽऽक्षिप्ते प्ररूपणापृथक्त्वे सूरिरुत्तरमाह एगाहिगारिगाण वि, नाणत्तं केत्तिया व दिजंति? । आलोयणाविही वि य, इय नाणत्तं चउण्हं पि ॥ १३७ ॥ ऐकाधिकारिकाणि नाम- एकस्मिन् शय्यातरपिण्डादावधिकृतदोषेऽनालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि तान्यैकाधिकारिकाणि, एकाधिकारे भवानि ऐकाधिकारिकाणि, अध्यात्मादित्वाद् इकणितिव्युत्पत्तेः, तेषामप्यैकाधिकारिकाणां नानात्वं, न पुनरैकाधिकारितया एकत्वमिति यथा ज्ञायते एतदर्थं संयोजनाप्रायश्चित्तं पृथगुच्यते ॥ १३७॥ नानात्वमेव गाथाद्वयेन दर्शयति गाथा १३६-१३९ संयोजनाऽऽरोपणाप्रायश्चित्ते ८२ (B) १. अन्यथैव मु. ॥२. नोद.८॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy