SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८२ (A) पाराञ्चितमिति ॥१३५॥ तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्चित्तम्। अधुना संयोजनाप्रायश्चित्तं वक्तव्यम्। अस्मिश्च व्याख्याते 'यतः प्ररूपणापृथक्त्वम्[गा.३८] इत्येतदपि द्वारं व्याख्यातं द्रष्टव्यम्, तत्र चोदकः संयोजनादीनां भेदानां प्ररूपणापृथक्त्वमाक्षिपन्नाह पडिसेवणं विणा खलु, संजोगारोवणा न विजंति । माया वि य पडिसेवा अइप्पसंगो य इति एक्कं ॥ १३६ ॥ इह प्रायश्चित्तं सर्वमुत्पद्यते प्रतिसेवनातः, न खलु मूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनां | वा विना क्वापि प्रायश्चित्तस्य सम्भवः, 'पडिसेवियम्मि दिज्जइ पच्छित्तं इहरहा उ पडिसेहो' [गा.५२] इति वचनात्, ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तं च प्रतिसेवनामन्तरेण न भवतीति तयोः प्रतिसेवनायामेवान्तर्भावः। प्रतिकुञ्चनाप्रायश्चित्तमपि[गा.३६] न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुञ्चना नाम-माया, तथा चोक्तं 'पलिउंचणं ति य माय त्ति य नियडि त्ति य एगट्ठा' [व्यवहारचूर्णी] इति। माया च गाथा १३६-१३९ संयोजनाऽऽरोपणाप्रायश्चित्ते ८२ (A) १. पालियंचणं - खं. । पलिउंचणं ति वा मायत्ति वा णियडि त्ति वा एगट्ठ-इत्येतद्रूपो व्यवहारचूर्णी पाठः॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy