SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ७२ (B) नाप्यन्यत् प्रयोजनं प्रारभते, अवश्यम्भाविविघ्नसम्भवात् ॥ ११८॥ सम्प्रति 'सुमिणदंसणे रातो' [गा. ११०] इति व्याख्यानयन्नाह पाणवह-मुसावादे, अदत्त-मेहुण-परिग्गहे सुमिणे । संयमेगं ति अणूणं ऊसासाणं झवेज्जासि ॥ ११९॥ [ मूलाचार ६६१] प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च स्वप्ने कृते कारिते अनुमोदिते च, केवलं मैथुने कारितेऽनुमोदिते एव, स्वयं कृते तु 'इत्थीविप्परियासे' [गा.१२०] इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात्, कायोत्सर्गः प्रायश्चित्तम्। तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छासानां क्षपयेत्, पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेद् इति भावः ॥ ११९ ॥ अथवा अपरः प्रकारस्तमेव दर्शयति महव्वयाइं झाएज्जा सिलोगे पंचविंसति । इत्थीविप्परियासे तु सत्तावीससिलोइओ ॥ १२० ॥ १. पाणिवह - खं. पु. B3 ।। २. अट्ठसदं-मूलाचारे - अष्टोत्तरशतं तत्र वसुदनन्दीटीकायाम् ॥ गाथा ११८-१२३ व्युत्सर्गाहप्रायश्चित्तादि ७२ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy