________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ७१ (B)
अज्झयणाणं तितयं पुव्वुत्तं पट्ठविजई जेहिं । तेसिं उद्देसादी, पुव्वमतो पच्छ पट्ठवणा ॥ ११६ ॥
यैराचार्यैरध्ययनानाम्, उपलक्षणमेतद्, उद्देशक-प्राभृतादीनां च, त्रितयं उद्देश-समुद्देशाऽनुज्ञालक्षणं पूर्वोक्तं पूर्वप्रवर्त्तितं प्रस्थाप्यते उद्देशादिषु कृतेषु पश्चात्तेषां प्रस्थापना यैराचार्यैरुपवर्ण्यते तेषां मतेनायमेव क्रमः इति वाक्यशेषः, अतः प्राग्गाथायां पूर्वमुद्देशादयः |* उक्ताः पश्चात् प्रस्थापनेति ॥ ११६ ॥ सम्प्रति 'सुत्ते वा' [गा. ११०] इति वाशब्दसमुच्चितं दर्शयति
सव्वेसुं खलियादीसुं, झाएज्जा पंचमंगलं । दो सिलोगे व चिंतेजा, एगग्गो वा वि तक्खणं ॥ ११७ ॥
इह यदि बहिर्गमने प्रयोजनान्तरप्रारम्भे वा वस्त्रादेः स्खलनं भवति, आदिशब्दात् शेषाऽपशकुन-दुनिमित्तपरिग्रहः, तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयो
गाथा ११४-११७ व्यत्सुर्हप्रायश्चित्तम्
७१ (B)
१. क्रमतः - ॥२. नानन्तरू वा. मो. पु. ॥ ३. आदिग्रहणात् - वा. पु. ॥ ४. दुनिमित्तादिप० वा. ॥
For Private And Personal Use Only