SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ७१ (B) अज्झयणाणं तितयं पुव्वुत्तं पट्ठविजई जेहिं । तेसिं उद्देसादी, पुव्वमतो पच्छ पट्ठवणा ॥ ११६ ॥ यैराचार्यैरध्ययनानाम्, उपलक्षणमेतद्, उद्देशक-प्राभृतादीनां च, त्रितयं उद्देश-समुद्देशाऽनुज्ञालक्षणं पूर्वोक्तं पूर्वप्रवर्त्तितं प्रस्थाप्यते उद्देशादिषु कृतेषु पश्चात्तेषां प्रस्थापना यैराचार्यैरुपवर्ण्यते तेषां मतेनायमेव क्रमः इति वाक्यशेषः, अतः प्राग्गाथायां पूर्वमुद्देशादयः |* उक्ताः पश्चात् प्रस्थापनेति ॥ ११६ ॥ सम्प्रति 'सुत्ते वा' [गा. ११०] इति वाशब्दसमुच्चितं दर्शयति सव्वेसुं खलियादीसुं, झाएज्जा पंचमंगलं । दो सिलोगे व चिंतेजा, एगग्गो वा वि तक्खणं ॥ ११७ ॥ इह यदि बहिर्गमने प्रयोजनान्तरप्रारम्भे वा वस्त्रादेः स्खलनं भवति, आदिशब्दात् शेषाऽपशकुन-दुनिमित्तपरिग्रहः, तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयो गाथा ११४-११७ व्यत्सुर्हप्रायश्चित्तम् ७१ (B) १. क्रमतः - ॥२. नानन्तरू वा. मो. पु. ॥ ३. आदिग्रहणात् - वा. पु. ॥ ४. दुनिमित्तादिप० वा. ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy