SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ६८ (A) गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं, भूयः स्वोपाश्रये गुरुपादमूले वा बहि:प्रदेशात् | प्रत्यावर्त्तनमागमनम्। गमनं चाऽऽगमनं च गमनागमनं, समाहारो द्वन्द्वः, गमनपूर्वमागमनं | गमनागमनं, गमनागमनं च गमनाऽऽगमनं च गमनागमने, 'स्यादावसंख्येय [ मलय.ना.९- ४ ३] इत्येकशेषः, तयोस्तत्र । यदा भक्ताद्यर्थमन्यस्मिन् ग्रामे गतः सन् विश्रामणनिमित्त- . मासितुकामः, अथवा यावन्नाद्यापि वेला भवति तावत् प्रतीक्षितुकामः यदि वा प्रथमालिकां कर्तुकामो यदा शून्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेऽपि ऐर्यापथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तम्। तदनन्तरं कार्यसमाप्तौ भूयः स्वोपाश्रयप्रवेशे | आगमनमात्रे कायोत्सर्गः। शेषेषु त् प्रयोजनेष्वपान्तराले विश्रामणाऽसम्भवे गमनाऽऽगमनयोरिति, वियारे इति विचारो नाम-उच्चारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं | १११-११३ विवेकाहकायोत्सर्गः। सुत्ते वा इति सूत्रविषयेषु उद्देश-समुद्देशा-ऽनुज्ञा-प्रस्थापन-प्रतिक्रमण व्युत्सर्गार्हश्रुतस्कन्धा-ऽङ्गपरिवर्तनादिष्वविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः। वा प्रायश्चित्तादि समुच्चये। सुमिणदंसणे राओ इति, उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं, ६८ (A) रात्रौ स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टसूचके, गाथा For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy