________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
सूत्रम्
पीठिका
६३ (A)
शङ्किते प्राणातिपातादौ यथा मया प्राणातिपातः कृतः किं वा न कृतः ? तथा मृषा भणितं न भणितं वा ? अवग्रहोऽनुज्ञापितो न वा ? स्नानादिदर्शननिमित्तं जिनभवनादिषु व्यवहार - गतस्य स्त्रीस्पर्शे रागगमनमभून्न वा ? इष्टाऽनिष्टेषु शब्दादिषु राग-द्वेषौ गतो न वा ? तक्रादिलेपकृदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेन धौताः किंवा न धौता ? इत्यादि । तत्र षण्णां स्थानानां बाह्यं तदुभयलक्षणं प्रायश्चित्तमिति योगः । तथा उपयोगवतोऽपि सहसाकारेण सहसा प्राणातिपातादिकरणे, तथा भये दुष्टम्लेच्छादिसमुत्थे यदि वा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शने वा आकुलतया प्राणातिपाता - दिकरणे, तथा आतुरः क्षुधा पिपासया वा पीडित:, भावप्रधानश्चायं निर्देशः ततोऽयमर्थ:आतुरतायाम् । तथा आपत् चतुर्द्धा तद्यथा - द्रव्यापत्, क्षेत्रापत्, कालापत्, भावापत् । तत्र द्रव्यापद्-दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापत्- छिन्नमडम्बादि । कालापद् दुर्भिक्षादि, भावापद् गाढग्लानत्वादि । एतासु च हिंसादोषमापद्यमानस्यापि अनात्मवशगस्य, तथाहिईर्यासमितावुपयुक्तोऽप्युच्चालिते पादे सहसा समापतितं कुलिङ्गिनमपि व्यापादयेत्, मृषाऽपि कदाचित्सहसा भाषते, अवग्रहमपि कदाचिद् राभसिकतया अननुज्ञातमपि परिभोगयति, अत्युल्बणमबलारूपमवलोक्य कदाचनापि सहसा रागमुपैति इत्यादि । तथा
For Private And Personal Use Only
गाथा
९७-९९ प्रायश्चित्त
स्वरूपम्
६३ (A)