________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
व्यवहार
सूत्रम् पीठिका ६२ (B)
इच्छा-मिथ्यादिप्रशस्तयोगाऽकरणेऽपि मिथ्यादुष्कृतं द्रष्टव्यम् ॥ ९७ ॥ सम्प्रति यत् मूलगाथायाम् 'अ(व)इक्कमे अणाभोगे' (गा.६०) इत्युपन्यस्तं, तद् व्याख्यानयन्नाह
अवराहे अतिकमणे वइक्कमे चेव तंह व अणाभोगा । भयमाणे उ अकिच्चं, पायच्छित्तं पडिक्कमणं ॥ ९८ ॥
अपराधे उत्तरगुणप्रतिसेवनारूपे अतिक्रमणे तथा व्यतिक्रमे च तथाऽनाभोगतोऽकृत्यमपि मूलोत्तरगुणप्रतिसेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम् ॥ ९८ ॥ तदेवमुक्तं प्रतिक्रमणाहँ प्रायश्चित्तम्, इदानीं तदुभयाऽहमभिधातुकाम आहसंकिए सहसांगारे, भयाऽऽउरे आवतीसु य ।।
महव्वयातियारे य, छण्हं ठाणाण बज्झतो ॥ ९९ ॥ १. राह अतिकूमणे - वा. मो० पु० जेभा खंभा वाभा• B3 ॥ २. तह अणाभोगे - खंभा वाभा० मु । तह अणाभोगा जेभा० । तह चऽणाभोगे -वा० । तह य अणभोगे मो०। तह यऽणाभोगा-पु० ॥३. सहसक्कारे - जेभा० खंभा० खंभा० वाभाः ॥
गाथा ९७-९९ प्रायश्चित्त स्वरूपम्
६२ (B)
For Private And Personal Use Only