SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ६१ (A) www.kobatirth.org सेयवपु मे कागो, दिट्ठो चदंत पंडुरो वेभो । आमं ति पडिभणंते सव्वत्थऽणुलोमपडिलोमे ॥ ९४ ॥ श्वेतवपुः श्वेतशरीरो मे मया काको दृष्टः, यदि वा इभो हस्ती चतुर्दन्तो पाण्डुरश्च, मया दृष्ट इति वर्त्तते, एवं प्रतिलोमे लोकव्यवहारविरुद्धे गुरुणा कथमप्युच्यमाने आमम् इति प्रतिभणति शिष्ये सर्वत्राऽनुलोमलक्षणो विनयः प्रतिपत्तव्यः । किमुक्तं भवति ?-यदि नाम 'श्वेतवर्मया काको दृष्ट' इत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं सकलजनसमक्षम् आमम् इत्येवं वक्तव्यं, न पुनस्तद्वचः कुट्टयितव्यं, केवलं विशेषार्थिना जनविरहे कारणं प्रष्टव्यम् । एवं हि सर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा ॥ ९४ ॥ मिण गोणसंगुलेहिं, गंणेहि से दाढचक्कलाई से । अग्गंगुलीए वग्घं तुद 'डिव अगडं भणति आमं ॥ ९५ ॥ Acharya Shri Kailassagarsuri Gyanmandir १. वऊ - पु. प्रे पुण्यविजय प्रेसकोपी मध्ये ॥ २. गणेह खं० वा० मो० पु० मु० ॥। ३. ०लाई वातिसृष्वपि भाष्यप्रतिषु ॥ ४. डेवऽगडं - खं० विना टीकाप्रतिषु, तिसृष्वपि भाष्यप्रतिषु च ॥ For Private And Personal Use Only गाथा ९१-९६ कायविनयादिस्वरूपम् ६१ (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy