________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
६१ (A)
www.kobatirth.org
सेयवपु मे कागो, दिट्ठो चदंत पंडुरो वेभो ।
आमं ति पडिभणंते सव्वत्थऽणुलोमपडिलोमे ॥ ९४ ॥
श्वेतवपुः श्वेतशरीरो मे मया काको दृष्टः, यदि वा इभो हस्ती चतुर्दन्तो पाण्डुरश्च, मया दृष्ट इति वर्त्तते, एवं प्रतिलोमे लोकव्यवहारविरुद्धे गुरुणा कथमप्युच्यमाने आमम् इति प्रतिभणति शिष्ये सर्वत्राऽनुलोमलक्षणो विनयः प्रतिपत्तव्यः । किमुक्तं भवति ?-यदि नाम 'श्वेतवर्मया काको दृष्ट' इत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं सकलजनसमक्षम् आमम् इत्येवं वक्तव्यं, न पुनस्तद्वचः कुट्टयितव्यं, केवलं विशेषार्थिना जनविरहे कारणं प्रष्टव्यम् । एवं हि सर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा ॥ ९४ ॥
मिण गोणसंगुलेहिं, गंणेहि से दाढचक्कलाई से ।
अग्गंगुलीए वग्घं तुद 'डिव अगडं भणति आमं ॥ ९५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. वऊ - पु. प्रे पुण्यविजय प्रेसकोपी मध्ये ॥ २. गणेह खं० वा० मो० पु० मु० ॥। ३. ०लाई वातिसृष्वपि भाष्यप्रतिषु ॥ ४. डेवऽगडं - खं० विना टीकाप्रतिषु, तिसृष्वपि भाष्यप्रतिषु च ॥
For Private And Personal Use Only
गाथा ९१-९६ कायविनयादिस्वरूपम्
६१ (A)