SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५९ (B) */ उपबृंहणीयं, कार्यं च सम्पादनीयमिति ॥८८ ॥ एतदेव सविस्तरमाह गुरवो जं पंभासंति, तत्थ खिप्पं समुज्जमे । न हु सच्छंदया सेया, लोए किमुत उत्तरे? ॥ ८९ ॥ ___ गुरवो यत्प्रभाषन्ते, कर्त्तव्यतयोपदिशन्ति, तत्र क्षिप्रं शीघ्रं समुद्यच्छेत् सम्यगुद्यम कुर्यात्। यतः नैव स्वच्छन्दता स्वाभिप्रायेण वर्त्तिता श्रेयसी लोकेऽपि, अपिशब्दोऽत्राऽनुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे लोकोत्तरे सुविहितजनमार्गे? परलोकार्थिन- * स्तस्य सुतरां न श्रेयसी, ज्ञानादिविच्युतिप्रसङ्गात् ॥ ८९ ॥ गाथा जहुत्तं गुरुनिद्देसं, जो वि आइसई मुणी । ८५-९० तस्सा वि विहिणा जुत्ता, गुरुवक्काणुलोमता ॥ ९० ॥ प्रतिरुप विनययथोक्तं गुरुनिर्देशं गुर्वाज्ञारूपं योऽपि मुनिरादिशति कथयति, तस्यापि तथाऽऽदिशतः | स्वरुपादि प्रतिविधिना सूत्रोक्तेन युक्ता गुरुवाक्याऽनुलोमता यथोक्तस्वरूपा। तदेवमुक्तोऽनुलोमवचनसहितत्वरूपो विनयः॥ ९॥ सम्प्रति प्रतिरूपकायक्रियाविनयमाह ५९ (B) १. पसाहंति- वाभा०॥ २. इ - खं.c ॥३. वि विंहणा वुत्ता गु० तिसृष्वपि भाष्यप्रतिषु ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy