SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५१ (B) 2001 'हिय-मिय-अफरुसभासी, अणुवीईभासि वाइओ विणओ ।। एएसिं तु विभागं, वोच्छामि अहाणुपुव्वीए ॥ ६८ ॥ [द.वै. नि. २२१ अ.चू.] अत्र भासीशब्दः प्रत्येकमभिसम्बध्यते, हितभाषी, मितभाषी, अपरुषभाषी। हितं परिणामसुन्दरं, तद्भाषते इत्येवंशीलो हितभाषी। मितं परिमिताक्षरं, तद्भाषणशीलो मितभाषी। अपरुषम्- अनिष्ठुरं, तद्भाषणशीलोऽपरुषभाषी, तथा अनुविचिन्त्य-पर्यालोच्य | भाषते इत्येवंशीलोऽनुविचिन्त्यभाषी। एष वाचिको विनयः, अयमपि निर्देशो विनयविनयवतोरभेदोपचारेण, एतेषां तु हितवाक्यादिपदानां चतुर्णामपि विभागं पृथक्प्ररूपणां यथानुपूर्व्या यथावस्थितया आनुपूर्व्या वक्ष्ये ॥ ६८॥ तत्र प्रतिज्ञातं निर्वाहयता प्रथमतो हितभाषिस्वरूपं वक्तव्यं, हितं च द्विविधम्-इहलोके हितं परलोके हितं च। तत्र इहलोकहितप्रतिपादनार्थमाह वाहिविरुद्धं भुंजइ, देहविरुद्धं च आउरो कुणइ । ___ आयास-अकालचरियादिवारणं एहियहियं तु ॥ ६९ ॥ १. हित-मित-अफरुसवाती-वाभा. चूर्णौ च ॥ २. अणुवितिभासी - वाभा० ॥ गाथा ६५-६९ विनयस्वरुपादि ५१ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy