SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५२ (A) यः कश्चित् पुरुषो व्याधिग्रस्तो व्याधिविरुद्धं व्याधिं प्रति कोपकारि भुङ्क्ते, तथा य |* आतुरः ग्लानो ग्लानत्वभग्नः सन् देहविरुद्धं देहविनाशकारि करोत्यनशनप्रत्याख्यानादि, तयोर्यद्वारणं, तथा आयासस्य मानातिरेकेण क्रियमाणस्य अकालचर्या रात्रौ पथि गमनम्, आदिशब्दात् कण्टकाकुलादिपथि गमनादिपरिग्रहः। तस्य च यद्वारणमेतद् ऐहिकं हितं, तद्भाषी ऐहिकहितभाषी ॥ ६९॥ सम्प्रति परलोकहितभाषिस्वरूपप्रतिपादनार्थमाह सामाचारीसीयंतचोयणा उज्जमंतसंसा य । दारुणसहावंतं चिय, वारेइ परत्थहियवादी ॥ ७० ॥ सामाचारी त्रिविधा- ओघसामाचारी, दशविधचक्रवालसामाचारी, पदविभागसामाचारी गाथा च। तस्यां त्रिविधायामपि सामाचार्यां यथायोगं सीदत:- शिथिलीभवतश्चोदना प्रोत्साहकरणं * वचनविनयसामाचारीसीदच्चोदना। तथा उद्यच्छतः त्रिविधायामपि सामाचार्यां यथाशक्त्युद्यमं कुर्वतः | स्वरुपम् शंसा-प्रशंसा उपबृंहणमुद्यच्छच्छंसा, चः समुच्चये। परलोकहितभाषणमिति सामर्थ्यात | ५२ (A) ७०-७४ | १. न्वतं ति य - जे भा० खंभा: । वतं पिय - वामा० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy