SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५१ (A) अंब्भुट्टाणं१ अंजलि,२ आसणदाणं३ अभिग्गह ४ किई य५ ।। सुस्सूसणा६ य अंभिगच्छणा ७ य संसाहणा ८ चेव ॥ ६७ ॥ [तुला द. वै. नि. २२१ अ.चू ] अभ्युत्थानम् अभ्युत्थानाऽर्हे गुर्वादौ समागच्छति एष सामान्यसाधूनां विनयः, अपूर्वं । पुनः समागच्छन्तं दृष्ट्वा सूरिणाऽप्युत्थातव्यम् १। अञ्जलिः प्रश्नादौ, यदि पुनः कथमप्येको हस्तः क्षणिको भवति तदैकतरं हस्तमुत्पाट्य 'नमः क्षमाश्रमणेभ्य' इति वक्तव्यम् २। 'आसनदानं' नाम पीठकाद्युपनयनम् ३। अभिग्रह: गुरुनियोगकरणाऽभिसन्धि:४।। कृतिश्चेति कृतिकर्म, वन्दनमित्यर्थः ५। शुश्रूषणा विधिवदनतिदूराऽऽसन्नतया सेवनम् | ६। अभिगमनमागच्छतः प्रति उद्गमनम् ७। सूत्रे स्त्रीत्वं प्राकृतत्वात् संसाधनं गच्छतोऽनुव्रजनम् ॥ ६७ ॥ सम्प्रति वाग्विनयभेदानाह गाथा ६५-६९ विनयस्वरुपादि ५१ (A) १. अब्भुटाणे -तिसृष्वपि भाष्यप्रतिषु चूर्युल्लिखितगाथाप्रतीके च ॥ २. दाणे-तिसृष्वपि भाष्य-प्रतिषु ॥ ३. अणुगच्छणा - इति चूर्णिसम्मतः पाठः, तथा च चूर्णिः - "अणुगच्छणा णाम इंतस्स अब्भुग्गच्छणं" ॥ ४. सम्बन्धः खं ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy