SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ४९ (B) साहम्मियवच्छल्लं आहाराईस होइ सव्वत्थ । आएस-गुरु-गिलाणे तवस्सि-बालाइसु विसेसा ॥१॥७। [निशीथभाष्य गा.२९] प्रभाव्यते-विशेषतः प्रकाश्यते इति प्रभावना, "णिवे त्यासश्रन्थ [ मलय. कृ.५-७२] इत्यादिना' भावे अनप्रत्ययः। सा चार्थात् प्रवचनस्य। तत्र यद्यपि प्रवचनं शाश्वतत्वात तीर्थकरभाषितत्वाद्वा सुराऽसुरनमस्कृतत्वात्स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाऽधिकः स तेन तत् प्रवचनं प्रभावयति; यथा भगवदार्यवज्रस्वामि प्रभृतिकः। उक्तं च कामं सभावसिद्धं तु, पवयणं दिप्पते सयं चेव । तहवि य जो जेणऽहिओ, सो तेण पभावए तं तु ॥ [निशीथभाष्य गा.३१] ते च प्रवचनप्रभावका अतिशय्यादयः। उक्तं च"अइसेसि-इडि-धम्मकहि, वादि आयरिय खवग नेमित्ती । विज्जा-राया-गणसम्मया य तित्थं पभावेंति" ॥ [निशीथभाष्य गा.३३] गाथा ६४ दर्शननिये उदाहरणानि ४९ (B) १. पभासेंति - खं ।। For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy