________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
४९ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुं चि खमणादिसु सीयंत चोयणा जाउ । बहुदोसे माणुस्से, मा सीय थिरीकरणमेयं ॥
[ निशीथभाष्य गा. २८]
तत्र उपबृंहणायामुदाहरणं - रायगिहे नगरे सेणिओ राया । इतो य सक्को देवराया सेणियस्स सम्मत्तं पसंसइ । ततो एगो देवो असद्दहंतो नगरबाहिं सेणियस्स निग्गयस्स चेल्लयरूवं काऊण अंणिमिसे गिण्हइ ताहे तं निवारेइ । पुणरवि अन्नत्थ संजती गुव्विणी पुरतो ठिया । ताहे अपवरगे पविसिऊण जहा न कोइ जाणइ तहा सूतिगिहं करावेइ । जं किंचि सूइकम्मं तं सयमेव करेइ । ततो सो देवो संजईरूवं पयहिऊण दिव्वं देवरूवं दरिसेइ, भणइ य- 'भो सेणिय ! सुलद्धं ते जम्म जीवियस्स फलं, जेण ते पवयणस्स उवरिं एरिसी भत्ती अत्थि त्ति उववूहेऊण गतो । एवं उववूहेयव्वा साहम्मिया ५ ।
स्थिरीकरणे उदाहरणं-अज्जाऽसाढाऽऽरिया । जहा ते चेल्लयसुरेण थिरीकया तहा जे भविया ते थिरीकरेयव्वा ६ ॥ तथा वात्सल्य - प्रभावने इति, वात्सल्यं च प्रभावना च वात्सल्य - प्रभावने, तत्र वात्सल्यं समानधार्मिकस्याऽऽहारादिभिः प्रत्युपकरणम्, उक्तं च
१. अणमिसे - खं० पु० ॥ २. उदाहरणमिदं विस्तरत उत्तराध्ययने परीषहाध्ययने पाइयटीकायां द्रष्टव्यम् ॥
For Private And Personal Use Only
गाथा ६४ दर्शननिये उदाहरणानि
४९ (A)