SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ४८ (B) अत्रोदाहरणं-सलसा श्राविका। बेंति [नि.भा.गा.२६] यथा अंबडो रायगिहं गच्छंतो बहूणं भवियाणं थिरीकरणनिमित्तं सामिणा भणितो- 'सुलसं पुच्छेज्जासु' अंबडो चिंतेइ'पुण्णमंतिया सुलसा, जं अरिहा पुच्छइ'। ततो अंबडेण परिजाणणानिमित्तं सा भत्तं मग्गिया। ताए न दिण्णं । ततो तेण रूवाणि विउव्वियाणि तहवि न दिन्नं, न य सम्मूढा। तह किर कुतित्थियरिद्धीओ दट्ठण अमूढदिट्ठिणा भवियव्वं ४। एतावान् गुणिप्रधानो दर्शनविनयनिर्देशः । अधुना गुणप्रधानः। उपबृंहणं च स्थिरीकरणं च उपबृंहण-स्थिरीकरणे। तत्रोपबृंहणं नाम समानधार्मिकाणां क्षपणवैयावृत्त्यादिसद्गुणप्रशंसनेन तर्वृद्धिकरणम्। उक्तं च खमणे वेयावच्चे, विणए सज्झायमाइसु य जुत्तं । जो तं पसंसए, एस होइ उववूहणाविणओ॥ [निशीथभाष्य गा.२७] एतेष्वेव क्षपणादिषु सीदतां तत्रैव विशेषतः स्थापनं स्थिरीकरणम् । आह च गाथा ६४ दर्शननिये उदाहरणानि ४८ (B) १. ज्जासि-वाल्मो पुष्मु०॥ २. तेण विविहरूवाणि विरूवियाणि तह खं ॥३. तद्वृत्तिक० वा. मो० पु० ॥४. स्थापना - वा. मो० पु० मु० ।। For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy