SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री 'एयस्स केरिसो जोगो ?' आयरिया भणंति - 'जाव न ठाइ, ताव आयंबिलं कायव्वं ' । तओ सो भणइ- 'एवं चेव पढामि' । तेण तहा पढंतेण बारसरूवगाणि बारसहिं संवच्छरेंहि व्यवहार- अहियाणि ताव तेण आयंबिलाणि कयाणि । ततो से नाणावरणिज्जं कम्मं खीणं । एवं जहा असगडपियाए आगाढजोगो अणुपालिओ, तहा सव्वेहिं सव्वमुवहाणं पालेयव्वं ४ | सूत्रम् पीठिका ४६ (B) तथा अनिण्हवणे इति गृहीतश्रुतेनाऽनिह्नवः कार्यः । यद् यस्य सकाशे अधीतं तत्र स एव कथनीयः, नाऽन्यः, चित्तकालुष्यापत्तेः । अत्र दृष्टान्तः ‘एगस्स ण्हावियस्स छुरभंडं विज्जासामत्थेणं आगासे अंच्छइ । तं च एगो य परिव्वायगो बहूहिं उवसंपज्जणाहिं उवसंपज्जिऊण तेण सा विज्जा लद्धा । ताहे अन्नत्थ तुं तिदंडेण आगासगएण महाजणेण पूइज्जइ । रण्णा पुच्छिओ- 'भयवं ! किमेस विज्जातिसओ ? उत तवातिसओ ?' सो भणइ - 'विज्जाइसओ' । 'कस्स सगासाओ गहितो' । सो भणइ- 'हिमवंते फलाहारस्स रिसिणो सगासे अहिज्जितो' । एवं वृत्ते समा संकिलेसदुट्टयाए तं तिदंडं खड त्ति पडियं । एवं जो अप्पाऽऽगमं आयरियं निन्हवेऊण अन्नं कहेइ तस्स अविहिसंकिलेसदोसेण सा विज्जा परलोए न हवइ त्ति ५ । T १. गच्छइ - वा० । आगच्छइ - ता० ॥ For Private And Personal Use Only *** गाथा ६४ ज्ञानाविनयदर्शनविनयादि ४६ (B)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy