________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ४६ (A)
तथा श्रुतग्रहणमभीप्सता उपधानं कार्यम्, उपदधाति पुष्टिं नयत्यनेनेत्युपधानं-तपः। यद् यत्राध्ययने आगाढादियोगलक्षणमुपधानमुक्तं तत्तत्र कार्य, तत्पूर्वकस्यैव श्रुतग्रहणस्य सफलत्वात्। अत्रोदाहरणम्___एगे आयरिया ! ते वायणाए संतापरितंता सञ्झाए वि असज्झाइयं घोसेउमारद्धा। नाणंतरायं बंधिऊण कालमासे कालं किच्चा देवलोगं गया। देवलोगातो आउक्खएण चुया। आभीरकुले पच्चायाता भोगे भुंजंति। अन्नया य से धूया जाया। सा य अतीव रूवस्सिणी। ताणि पच्चंतियाणि गोचारिनिमित्तं अन्नत्थ गच्छंति। तीए दारिआए पिउणो सगडं सव्वसगडाणं पुरतो गच्छइ। सा य दारिया तस्स सगडस्स धुरतुंडे ठिया वच्चइ। तरूणेहिं चिंतियं- समसेणीगाई सगडाई काउं दारियं पेच्छामो। तेहिं सगडा उप्पहेण खेडिया विसमे
आवडिया समाणा भग्गा? ततो लोगेण तीए दारियाए नामं कयं असगडा। ताए असगडाए पिया असगडपियत्ति । ततो तस्स तं चेव वेरग्गं जायं । तं दारियं एगस्स दाऊण पव्वइओ। जाव चउरंगिजं ताव पढिओ, असंखयं पढिउमारद्धो। तं नाणावरणीजं से कम्मं उदिण्णं। पढंतस्स न किं चि ठाइ। आयरिया भणंति- 'छोण अणुजाणेज्जउ' । ततो सो भणइ,- |
गाथा ६४ | ज्ञानाविनय
दर्शनविनयादि
४६ (A)
१. उत्तराध्ययनेषु चतुर्थमध्ययनम् ॥
For Private And Personal Use Only