________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका ४५ (B)
(B) |
विणओ न बहुमाणो१ अवरस्स बहुमाणो न विणओर अण्णस्स विणओ वि बहुमाणो वि३ | अन्नस्स न विणओ न बहुमाणो ४ । एत्थ दोण्ह वि विसेसपदंसणत्थं इमं उदाहरणं__एगम्मि गिरिकंदरे सिवो। तं च बंभणो पुलिंदो य अच्चेइ। बंभणो उवलेवणसम्मज्जणाइयं करेंतो सुइभूतो अच्चिणइ। अच्चिणित्ता विणयजत्तो थुणेइ, न य बहुमाणेणं। पुंलिदो पुण तंमि सिवे भावपडिबद्धो, गल्लोदएण ण्हवति, नमिऊण उवविसइ । ततो : सिवो तेण समं आलाव-संकहाहिं अच्छइ । अन्नया य तेसिं उल्लावणसद्दो बंभणेण सुतो। * तेण पडियरिऊण उवालद्धो- 'तुमं पि एरिसो चेव कंडपूयणसिवो [जो] एरिसएण* उच्चिट्ठएण समं मंतेसि' । ताहे सिवो भणइ- 'एसो बहुमाणेइ, तुमं पुणाइ न तहा,' अन्नया य सिवो अच्छीणि उक्खणिऊण अच्छइ । बंभणो आगतो, रडिउमुवसंतो। पुलिंदो य आगतो, सिवस्स एगं अच्छिं न पेच्छइ, ततो अप्पणयं अच्छिं कंडफलेण उक्खणित्ता सिवस्स लाएइ। ततो सिवेणं बंभणो पत्तियावितो । एवं नाणमंतेसु विणयो बहुमाणो य दोवि कायव्वा ३।
गाथा ६३
विनये उदाहरणानि
४५ (B)
१. क्षुद्रशिव इत्यर्थः। पाणसिवओ- इति दसवैकालिकस्य अगस्त्यसिंहचूर्णी पृ. ५२॥
For Private And Personal Use Only