________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सो भणइ- 'कहं भत्तारेण मुक्का ?' ताहे तस्स तं सव्वं कहियं । 'अहो! सच्चपइन्ना एसा महिल' त्ति। एत्तिएहिं मुक्का, कहमहं द्रुहामि?' त्ति तेण विमुक्का। पडिनियत्ता सव्वेसिं तेसिं मज्झेण आगया। तेहिं सव्वेहिं मुक्का भत्तारसगासमाभरणसमग्गा गया।
व्यवहार
सूत्रम् पीठिका
४५ (A)
ताहे अभओ तं जणं पुच्छइ- 'अक्खह, एत्थ केण दुक्करं कयं?' ताहे ईसालुया भणंति- 'भत्तारेणं' छुहालुया भणंति- 'रक्खसेणं' । परदारिगा भणंति- 'मालाकारेणं' । हरिकेसेण भणियं- 'चोरेहिं' । पच्छा सो गहितो, जहा- एसो चोरोत्ति । ततो सेणियस्स |* उवणीतो। पुच्छिएण सब्भावो कहितो। ताहे रन्ना भणियं- 'जइ नवरं एयातो विजाओ देसि तो न मारेमि' । 'देमि' त्ति अब्भुवगते, आसणे ठितो पढइ, न ठाइ, राया भणइ'किं न ठाइ' ? मायंगो भणइ- 'जहा अविणएण पढसि, अहं भूमिए, तुम आसणे,' । ततो सेणिओ नीययरे आसणे ठितो। इयरो महति महालए ठविओ । ततो ठियातो सिद्धाओ य विज्जाओ त्ति। एवं विणएण अहिज्जियव्वं, नो अविणएणं २। ___ तथा श्रुतग्रहणोद्यतेन गुरौ बहुमानः कर्त्तव्यः, बहुमानो नाम-आन्तरो भावप्रतिबन्धः। * एतस्मिन् सति अक्षेपेण अधिकफलं श्रुतं भवति। विणय-बहुमाणेसु चउभंगो, एगस्स
गाथा ६३
विनये उदाहरणानि
४५ (A)
For Private And Personal Use Only