________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यो यस्याऽङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव स्वाध्यायः कर्त्तव्यः, नान्यदा, तीर्थकरवचनात्। दृष्टं च कुष्यादेः कालकरणे फलं, विपर्यये विपर्ययः। अत्रोदाहरणं
श्री व्यवहार
सूत्रम् पीठिका ४३ (B)
___ एगो साहू पादोसियं कालं घेत्तुं अतिकंताए वि पढमपोरिसीए अणुवओगेण पढइ कालियसुर्य। सम्मद्दिट्ठी देवया चिंतेइ - ‘मा णं पंतदेवया छलिज्ज'त्ति काउं तकघडं घेत्तूणं 'तकं तकं' ति भणंती तस्स पुरतो गयाऽऽगयाइं करेइ। तेण य 'मे सज्झायस्य वाघायं करेइ'त्ति भणिया 'अयाणिए! को इमो तक्कस्स विक्कयणकालो वेलं ता पलोएह,' |* तीए वि भणियं-'अहो! को इमो कालियसुयस्स सज्झायकालो ?'त्ति ततो साहू 'न एसा | पगति'त्ति उवउत्तो। नाओ अड्डरत्तो, दिन्नं मिच्छा दुक्कडं। देवयाए भणियं-'मा एवं करेज्जासि, मा पंतो छलेज्जा' ततो काले सज्झाइयव्वं, न तु अकाले इति।
गाथा
ज्ञानविनयादि
४३ (B)
१. तक्ककुडं- वा. मो० पु. दसवै० अगस्त्यसिंहचूर्णी पृ. ५१ । तक्कं कुंडे- दशवै. हारिभद्रीटीका पृ. ६॥२. अणयाणिए - खं. ॥
For Private And Personal Use Only