________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पीठिका ४४ (A)
.
.
तथा श्रुतश्रवणं कुर्वता गुरोविनयः कर्त्तव्यः। विनयो नाम - अभ्युत्थानपादधावनादि। अविनयगृहीतं हि श्रुतमफलं भवति, एत्थ उदाहरणं
सेणिओ राया भज्जाए भन्नति-'ममेगखंभपासायं करेह' तेण वड्डइ आणत्तो, गया । कट्ठछिंदगा। तेहिं अडवीए सलक्खणो महइमहालयो दुमो दिट्ठो। धूवो दिण्णो- 'जेणेस परिग्गहितो रुक्खो सो दरिसावेउ अप्पाणं, तो न छिंदामो, अह न देइ दरिसावं तो |* छिंदामो 'त्ति ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिण्णो- 'भो! अहं रण्णो एगखंभं पासायं करेमि, सव्वोउयं च आरामं सव्ववणजातिउववेयं, 'मा छिंदह एयं वणरुक्खं, जतो मम आवासस्स उवरिं एस चूलाकप्पो 'त्ति एवं तेण कतो पासादो । अन्नया एगाए मायंगीए अगाले अंबगाण दोहलो जातो। सा भत्तारं भणइ- 'मम अंबयाणि आणेह'। तया य अगालो अंबगाणं। तेण ओणामिणीए विज्जाए डाला ओणामिया। अंबगाणि गहियाणि। पुणो वि उन्नामिणीए उन्नामिया। पभाए रन्ना दिटुं, पयं न दीसइ, को एस मणूसो अतिगतो? जस्स एरिसी सत्ती, सो मम अंतेउरं पि धरिसेहिइ त्ति काउं अभयं सद्दाविऊण भणइ- 'सत्तरत्तस्स अब्भंत्तरे जइ चोरं नाऽऽणेसि तो ते नस्थि जीवियं' । ताहे
गाथा ६३
विनये उदाहरणानि
४४ (A)
For Private And Personal Use Only