SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ४३ (A) मनसाप्यापन्नानां चतुर्गुरुकं प्रायश्चित्तमिति ॥ ६१ ॥ तदेवं 'गुप्तिषु च समितिषु च' इति व्याख्यातमिदानी प्रतिरूपयोगपद[गा.६०] व्याख्यानार्थमाह पंडिरूवग्गहणेणं, विणओ खलु सूइओ चउविगप्पो । नाणे१ दंसण२ चरणे३ पडिरूव ४चउत्थओ. होइ ॥ ६२॥ प्रतिरूपग्रहणेन प्रतिरूपशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलु विनयः सूचितः । चतुष्प्रकारत्वमेव दर्शयति- ज्ञाने ज्ञानविषयः, एवं दर्शने दर्शनविषयः, चरणे चरणविषयश्चतुर्थः प्रतिरूपको विनयो भवति ॥ ६२ ॥ तत्र ज्ञानविनयोऽष्टप्रकार: तामेवाष्टप्रकारतां कथयति काले विणएर बहुमाणे,३ उवहाणे ४ तह अनिण्हवणे५ । । वंजण६अत्थऽतदुभए८ अट्ठविहो नाणविणतो उ ॥ ६३ ॥ [दसवै. नि.८८ अ.चू.] १. इत आरभ्य गाथाचतुष्कं (६५ गाथा पर्यन्तं ) नोपलभ्यते चूर्णी ॥ गाथा ६१- ६३ ज्ञानविनयादि ४३ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy