________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ४३ (A)
मनसाप्यापन्नानां चतुर्गुरुकं प्रायश्चित्तमिति ॥ ६१ ॥ तदेवं 'गुप्तिषु च समितिषु च' इति व्याख्यातमिदानी प्रतिरूपयोगपद[गा.६०] व्याख्यानार्थमाह
पंडिरूवग्गहणेणं, विणओ खलु सूइओ चउविगप्पो । नाणे१ दंसण२ चरणे३ पडिरूव ४चउत्थओ. होइ ॥ ६२॥
प्रतिरूपग्रहणेन प्रतिरूपशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलु विनयः सूचितः । चतुष्प्रकारत्वमेव दर्शयति- ज्ञाने ज्ञानविषयः, एवं दर्शने दर्शनविषयः, चरणे चरणविषयश्चतुर्थः प्रतिरूपको विनयो भवति ॥ ६२ ॥ तत्र ज्ञानविनयोऽष्टप्रकार: तामेवाष्टप्रकारतां कथयति
काले विणएर बहुमाणे,३ उवहाणे ४ तह अनिण्हवणे५ । । वंजण६अत्थऽतदुभए८ अट्ठविहो नाणविणतो उ ॥ ६३ ॥
[दसवै. नि.८८ अ.चू.] १. इत आरभ्य गाथाचतुष्कं (६५ गाथा पर्यन्तं ) नोपलभ्यते चूर्णी ॥
गाथा ६१- ६३
ज्ञानविनयादि
४३ (A)
For Private And Personal Use Only