SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Acharya Shn Rallassaydi SUIT ULIT Shri Mahavir Jain Aradhana Kendra व्यवहारसूत्रम् पीठिका ३९ (B) www.kobatirth.org भिक्ख-वियार-विहारे, अण्णेसु यं एवमाइकज्जेसु । अविगडियंमि अविणतो, होज असुद्धे व परिभोगो ॥ ५७ ॥ भिक्षायां विचारे विहारे अन्येष्वपि चैवमादिकेषु कार्येषु आलोचना-प्रायश्चित्तं भवतीति वर्तते; इयमत्र भावना-गुरुमापृच्छय गुरुणानुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोग्यभिक्षा-वस्त्र-पात्र-शय्या-संस्तारक-पादप्रोञ्च्छनादि यदि वा आचार्योपाध्यायस्थविर-बाल-ग्लान-शैक्षक-क्षपका-ऽसमर्थप्रायोग्य-वस्त्र-पात्र-भक्त-पानौषध्यादि गृहीत्वा समागतः। विचार:- उच्चारभूमिस्तस्माद्वा समागतः। 'विहारः वसतावस्वाध्याये स्वाध्यायमकृत्वा वसतेरन्यत्रगमनं, ततः एवमादिग्रहणाच्चैत्यवन्दननिमित्तं पूर्वगृहीतपीठफलक-शय्यासंस्तारप्रत्यर्पणनिमित्तं वा, बहुश्रुताऽपूर्वसंविग्नानां वन्दनप्रत्ययं वा, संशयव्यवच्छेदाय वा, श्राद्धस्व ज्ञातिका-ऽवषण्णविहारिणामवबोधाय वा, साधर्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात् परं दूरमासन्नं वा गत्वा समागतः यद्यपि नास्ति १. वि - वाभा० ॥ २. कादिसमस्तप्रा. खं ॥ ३. "विहारे वसहीए असज्झाइमे सञ्झायं अण्णत्थ काउं आगतो "इति चूर्णी ॥ ४. स्वजात्यवस० वा. पु० स्वज्ञात्यवस० मो० स्यज्ञात्यवषण्ण मु० ॥५. विहाराणा वा. मो० पु० मु० ॥ गाथा ५६-५७ प्रायश्चित्तस्थानानि ३९ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy