________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ३५ (B)
पंडिसेवियंमि दिज्जइ, पच्छित्तं इंहरहा उ पडिसेहो ।
तेण पडिसेवण च्चिय, पच्छित्तं तं चिमं दसहा ॥ ५२ ॥ ___ 'प्रतिसेविते' प्रतिषिद्धे सेविते यस्मात् प्रायश्चित्तं दीयते, इतरथा प्रतिषिद्धासेवनमन्तरेण प्रतिषेधः प्रायश्चित्तस्य। ततः प्रतिसेवना प्रायश्चित्तस्य निमित्तमिति 'कारणे कार्योपचारात्' प्रतिसेवनैव प्रायश्चित्तम्। तच्च प्रतिसेवनारूपं प्रायश्चित्तमिदं दशधा दशप्रकारम् ॥ ५२ ॥ तामेव दशप्रकारतामुपदर्शयति
आलोयण१ पडिकमणे२, मीस३ विवेगे४ तहा वि उस्सग्गे५ । तवछेय७ मूल/अंणवट्ठया९य पारंचिए१० चेव ॥ ५३ ॥ आङ् मर्यादायां, सा च मर्यादा इयंजह बालो जंपंतो, कज्जमकज्जं च उज्जुयं भणइ ।
तं तह आलोएज्जा मायामयविप्पमुक्को उ ॥ १ ॥ [मरणसमाधि गा. १३३६] १. नास्तीयं गाथा चूर्णी ॥ २. इतरहा-जेभा० ॥ ३. अणवट्ठिया वा. मो• पु०॥
गाथा ५०-५३ नयस्वस्मपादि
३५ (B)
For Private And Personal Use Only