SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ३३ (B) व्यवहारनया एव तुरेवकारार्थः। नैगम-संग्रह-व्यवहाराः शोधयन्ति अपनयन्ति। ते ह्यनुयायिद्रव्याऽभ्युपगमपराः, ततः कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्त्विकी शुद्धिः, तस्मात्त एव शुद्धाः, भइयव् होइ इयरेहिंति, इतरैः ऋजुसूत्रादिभिर्नयैर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, न शुद्ध्यतीति भावः । ते हि पर्यायमात्रमभ्युपगच्छन्ति, पर्यायाणां च परस्परमात्यन्तिकं भेदं, ततः कृतविप्रणाशादिदोषप्रसङ्गः। तथाहि-मनुष्येण कृतं कर्म किल देवो भुङ्क्ते, मनुष्यावस्थातश्च देवावस्था भिन्ना, ततो मनुष्यकृतकर्मविप्रणाशः, मनुष्येण सता तस्योपभोगाऽभावात्; देवस्य च फलोपभोगेऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात्। कृतविप्रणाशादिदोषपरिज्ञाने च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्त्तते, इति मिथ्यात्वशुद्ध्यभावः, तदभावाच्च न ते शुद्धा इति ॥४८॥ एतदेव स्पष्टतरं विभावयिषुराह ववहारनयस्साऽऽया कम्मं काउं फलं समणुहोइ । इय वेणइए कहणं, विसेसणे मा हु मिच्छत्तं ॥ ४९ ॥ १. प्रवर्तेत - मो० वा. मु० ॥ गाथा ४५-४९ सङ्कल्यादि स्वरुपम् ३३ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy