SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । व्यवहार सूत्रम् पीठिका ३३ (A) ऽभ्युपगमपरत्वात् । उक्तं च- "निययवयणिज-सच्चा सव्वनया परवियालणे मोहा" | [सन्मति.१-२८] यद्यप्येतदस्ति तथापि नैतत् प्रस्तुतोपयोगि, सर्वनयानां संरम्भादित्रितयाऽनभ्युपगमात् । ततः प्रकारान्तरेण शुद्धाऽशुद्धनयप्ररूपणामाह- 'पुव्वा व' इत्यादि, पूर्वाः आदिमाः 'वा'शब्दः प्रागुक्तपक्षाऽपेक्षया पक्षान्तरताद्योतनार्थः, पश्चिमानां चतुर्णाम् ऋजसूत्रादीनां नयानां ये नैगम-संग्रह-व्यवहाररूपास्त्रयस्ते 'शद्धाः' शोधयन्ति कर्ममलिनं जीवमिति शुद्धाः, शुधेरन्तर्भूतण्यर्थात् क्तप्रत्ययः । न उ पच्छिमा तेसिं ति न तु ये तेषामादिमानां नैगमादीनां पश्चिमा ऋजुसूत्रादयस्ते शुद्धाः, अनुयायिद्रव्याऽनभ्युपगमतस्तेषां विशोधकत्वाऽयोगात् ॥४७॥ कथं पुनराधास्त्रयो नयाः शुद्धाः? इत्यत आह वेणइए मिच्छत्तं ववहारनया उ जं विसोहिंति । तम्हा तेच्चिय सुद्धा, भइयव्वं होइ इयरेहिं ॥ ४८ ॥ 'वैनयिको' नाम मिथ्यादृष्टिः, तस्मिन् यद् मिथ्यात्वं तद् व्यवहारप्रधाना नया | १. गमात्-वा-पु०॥ २. तिसृष्वपि भाष्यप्रतिषु "संकप्पादितितयं" गाथा (५०) इतः पूर्वमुपलभ्यते ॥ गाथा ४५-४९ सङ्कल्यादि स्वरुपम् ३३ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy