SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ३२ (A) पाणिवह-मुसावाए अदत्त-मेहुण-परिग्गहे चेव । मूलगुणे पंचविहा, परूवणा तस्सिमा होइ ॥ ४५ ॥ प्राणिवधः त्रस-स्थावरप्राणिहिंसा। मृषावादः भूतोपघातिवचः। अदत्तादानं स्वामिगुर्वननुज्ञातग्रहणम्, मैथुनं स्त्रीसेवा। परिग्रहः स च बाह्याऽभ्यन्तरवस्तुषु मूर्छा। सर्वत्र |* एकारान्तता प्राकृतलक्षणवशात्। मूलगुणे मूलगुणविषया पञ्चविधा प्रतिसेवना। तस्याश्च पञ्चविधायाः प्रतिसेवनायाः संरम्भादिभेदतः प्रतिभेदं त्रिरूपाया इयं वक्ष्यमाणा प्ररूपणा संरम्भादिव्याख्यानरूपा भवति ॥४५॥ तामेव दर्शयतिसंकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं पि सुद्धाणं ॥ ४६ ॥ गाथा ४५-४९ सङ्कल्यादि स्वरुपम् प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरम्भः। यस्तु परस्य परितापकरो व्यापारः स समारम्भः, अपद्रावयतो जीवितात्परं व्यपरोपयतो व्यापार: १. पाणवह वा. मो. जेभा खंभा० ।। २. प्राणवधः - मु० ॥ ३० सारंभो-जेमा० खंभा० ।। ३२ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy