SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ३१ (A) कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा आधाकर्म निष्पाद्य निमन्त्रयति, यथा- 'भगवन्! युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतामित्यादि', तत् प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो नाम दोषो भवति, स च तावत् यावदुपयोगपरिसमाप्तिः। किमुक्तं भवति?- यत् प्रतिशृणोति, प्रतिश्रवणानन्तरं चोत्तिष्ठति, पात्राण्युद्गृह्णाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति, एष समस्तोपि व्यापारोऽतिक्रमः। उपयोगपरिसमाप्त्यनन्तरं च यदाधाकर्मग्रहणाय पदभेदं करोति, आदिशब्दाद् मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति, न चाऽद्यापि प्रतिगृह्णाति, एष सर्वोपि व्यापारो व्यतिक्रमः, गहिए तइओत्ति आधाकर्मणि गृहीते उपलक्षणमेतत्, यावद्वसतौ संमानीते, गुरुसमक्षमालोचिते, भोजनार्थमुपस्थापिते, मुखे प्रक्षिप्यमाणेऽपि यावन्नाऽद्यापि गिलति तावत् तृतीयः अतिचारलक्षणो दोषः, गिलिते त्वाधाकर्मण्यनाचारः। एवं सर्वेष्वप्यौद्देशिकादिषु भावनीयम् ॥ ४३ ॥ अव | प्रायश्चित्तविधिमाह१. समायाति गु० खं ॥ गाथा ४१-४४ अतिक्रमादिस्वरुपम् ३१ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy