SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका २६ (A) www.kobatirth.org अपरे ऽनवस्थावारणाय प्रियधर्मा यावदबहुश्रुतस्तेऽपि केचिद् व्यवहारयोग्यतया तदन्यनिषेधाय वा आभवति प्रायश्चित्ते व्यवहर्त्तव्याः ॥ ३२ ॥ सम्प्रति 'उवदेसपच्छित्तं' [गा.२०] इत्येतत् व्याचिख्यासुराह उवदेसो उ अगीए, दिज्जइ बिइओ उ सोहिववहारो । गहिएवं अंणाभव्वे, दिज्जइ बिइयं तु पच्छित्तं ॥ ३३ ॥ Acharya Shri Kailassagarsuri Gyanmandir साधुर्द्विविध:- गीतार्थोऽगीतार्थश्च । तत्र यो गीतार्थः स स्वयमेव जानीते, जानानस्य च नोपदेशः । यस्त्वऽगीतार्थः स युक्ताऽयुक्तपरिज्ञान- विकलतयाऽनाभाव्यमपि गृह्णाति, ततस्तस्मै 'अगीताय' अगीतार्थाय उपदेशो दीयते, यथा- न युक्तं तवानाभाव्यं ग्रहीतुं, यो ह्यनाभाव्यं गृह्णाति तस्य तन्निमित्तं प्रायश्चित्तमाभवति' । एवमुपदिश्य तस्यानाभाव्यग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह - 'बिइओ य सोहिववहारो' शोधि:प्रायश्चित्तम्। अनाभाव्यं गृह्णाति प्रथमत उपदेशो दीयते, द्वितीयः शोधिदानव्यवहारः । १. य टीकानिर्दिष्टगाथावयवे ॥ २. व जेभा० खंभा० । य वाभा० ॥। ३. अणाभावे - वा० मो० पु० ॥ For Private And Personal Use Only ܀܀܀ गाथा ३४-३६ व्यवहारस्य नामादिभेदाः २६ (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy