SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् | पीठिका २५ (B) | www.kobatirth.org पियधम्मे दढधम्मे, संविग्गे चेव जे उ पडिवक्खा । ते वि हु ववहरियव्वा किं पुण जे तेसिं पडिवक्खा? ॥ ३१ ॥ प्रियधर्मणि दृढधर्मे संविग्ने च ये प्रतिपक्षा अप्रियधर्मा अदृढधा असंविग्नाश्च : | तेऽप्यनवस्थावारणाय तदन्यनिषेधाय च हु: निश्चितं व्यवहर्त्तव्या भगवद्भिरुक्ताः, किं| पुनर्ये तेषामप्रियधर्मादीनां प्रतिपक्षाः प्रियधर्म-दृढधर्म-संविग्नाः? ते सुतरां व्यवहर्त्तव्याः, प्रियधर्मादितया तेषां भावतो व्यवहारप्रवृत्तेः॥ ३१॥ तदेवं 'पियधम्मे य बहुसुए' [गा.२०] इत्येतद् व्याख्यातं, सम्प्रति 'द्वितीयम्'[गा.२०] इत्यवयवं व्याचिख्यासुराह गाथा बिइयमुवएस अवंकाइयाण जे होंति ऊ पडिवक्खा । २९-३२ व्यवहर्त्तव्यते वि हु ववहरियव्वा, पायच्छित्ताऽऽभवंते य॥ ३२ ॥ स्वरूपम् द्वितीयः उपदेश आदेशः, मकारोऽलाक्षणिकः, द्वितीयं मतान्तरमित्यर्थः। अवक्रादीनां |* २५ (B) । ये भवन्ति प्रतिपक्षा:- वक्र: कुटिलो निष्कारणप्रतिसेवी तथा सततप्रतिसेवनाशीलो- | P(LILLAH For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy