________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छत्तीस
धयिषायां समासस्य 'राजसम्बन्धवान्' इति बुबोधयिषाय विग्रहस्येत्यादि प्रयोगनियमसम्भवात । नापि पंकजपदप्रतिबन्दी शक्तिसाधिका। तत्रावयवशक्तिमजानतोऽ पि बोधात् । न च शक्त्यग्रहे लक्षणया । तेभ्यो विशिष्टार्थप्रत्ययः सम्भवति । अत । एव राजादिपदशक्तिग्रहे 'राजपुरुषः', 'चित्रगुः' इत्यादौ न बोधः। नापि । 'चित्रगुः' इत्यादौ लक्षणासम्भवेऽपि अषष्ठ्यर्थबहुव्रीही लक्षणाया असम्भवः । बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् । 'प्राप्तोदकः' इत्यादौ 'उदक'पदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिक- त्वेन तल्लक्षणाया वातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितवात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्त्यनुरोधाच्च । घटादिपदे चातिरिक्ता । शक्तिः कल्प्यमाना विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्कतितत्वात् बोधकत्वस्यापि प्रत्येकं वर्णेष्वसत्त्वात् । प्रकृते । चात्यन्तसन्निधानेन प्रत्ययान्वयसौलभ्यायोत्तरपद एव सा कल्प्यते इति विशेषः । स्वीकृतं च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्ये :इत्याहुः।
इति सूत्रम् आवश्यकम् । लक्षणया 'राजसम्बन्ध्यभिन्नः' इति बुबोधयिषायां समासस्य, राजसम्बन्धवान' इति बूबोधयिषायां विग्रहस्य च प्रयोगनियमसम्भवात् । नापि शक्ति: पकंजशब्दवत्' इति पङ्कजशब्दप्रतिद्वन्द्विता शक्तिसाधिका । तत्र अवयवशक्तिमजानतोऽपि ततो बोधात् । न च शक्त्यग्रहे लक्षणया तस्माद् विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजपदादिशक्त्य ग्रहे 'राजपुरुषः इत्यादिषु न बोधः । न च "चित्रगुः, इत्यादी लक्षणासम्भवेप्यषष्ठ्यर्थबहुव्रीही लक्षणाया असम्भवः, बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् । 'प्राप्तोदकः' इत्यादौ 'उदक' पदे एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तत्र लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्त्यनुरोधाच्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना प्रत्येकं वर्णेषु बोधकत्वेऽपि विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्केतित्वात्। प्रकृते चात्यन्तसन्निधानेन प्रत्ययान्वयसौलभ्यायोत्तरपदे एव लक्षणा कल्प्यते इति विशेषः । स्वीकृतं च घटादि पदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्य :- इत्याहुः।
अत्रोच्यते--समासे शक्त्यस्वीकारे
अत्रोच्यते-समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् । विशिष्टस्यार्थवत्त्वाभावेन प्रतिपादिकत्वं अर्थवत्त्वाभावेन "अर्थवदधातुरप्रत्ययः न स्यात् ।... न च "कृत्तद्धित०" इति प्रातिपादिकम्" इत्यस्याप्रवृत्तेः । न च सूत्रे समासग्रहणात् तत्संज्ञेति वाच्यम् । "कृत्तद्धितसमासाश्च' इति 'समास'- तस्य नियमार्थताया भाष्यकृतैव प्रतिग्रहणात् सा । तस्य नियमर्थताया भाष्य- पादितत्वात् । ...तिप्तस्झि०' इत्यतः सिद्धाया देयाकरणभूषणे स्पष्टं प्रतिपा- 'ति' इत्यारभ्य 'ङ्योस्सुप्० इति पकारेण दितत्वात्। ...अथ “तिप्तस्०' इत्यारभ्य। 'तिप्' इत्याहारो भाष्यसिद्धः । तत्पर्युदासेन "ङ्योस्सुप्" इति 'तिप्' प्रत्याहारो भाष्य- 'अतिप्प्रातिपादिकम्' इत्येव सूत्र्यताम् । ततः सिद्धः । तमादाय "अतिप् प्रातिपदिकम्" _ 'समासश्च' इति सूत्रं नियमार्थम् अस्तु किं इत्येव सूत्र्यताम् । कृतम् "अर्थवत ०" आदि- सूत्रद्वयेनेति 'सुप्तिङन्तभिन्न प्रातिपदिकम्'
For Private and Personal Use Only