________________
Shri Mahavir Jain Aradhana Kendra
३६८
[ 'अधिकरण' के तीन प्रकार ]
www.kobatirth.org
वैयाकरण- सिद्धान्त-परम-लघु-मंजूबा
२.
३.
Acharya Shri Kailassagarsuri Gyanmandir
तच्च ग्रधिकरणम् त्रिधा -- ग्रभिव्यापकम्, श्रपश्लेषिकम वैषयिकं चेति । तत्र सकलावयव - व्याप्तौ व्यापकाधारत्वम् । यथा - ' तिलेषु तैलम् प्ररित' । 'उप' समीपे, 'श्लेष: ' सम्बन्धः ‘उपश्लेषः' । तत्कृतम् श्रपश्लेषिकम् । अत एव "इको यर अचि " ( पा० ६.१.७७ ) इत्यादौ प्रपश्लेषिकाधारे सप्तम्युक्ता "संहितायाम् " ( पा० ६ १.७२ ) इति सूत्रे भाष्ये' । तत्र प्रजादि - सामीप्यम् एव इगादीनाम् । "यन् मासे प्रतिक्रान्ते दीयते तस्य मास प्रपश्लेषिकम अधिकरणम् । मासिकं धान्यम्" इत्युक्तम् " तत्र दीयते ०' ( पा० ५.१.६६ ) इति सूत्रे भाष्ये । यत्तु 'कटे आस्ते' इत्यौपश्लेषिकोदाहरणम् उक्त कैयटेन तद् प्रयुक्तम् । उक्त-भाष्य-विरोधात् । एतद् द्वयातिरिक्तं वैषयिकं ग्रधिकरणम् । 'कटे आस्ते', 'जले सन्ति मत्स्याः' इत्यादि । अभिव्यापकातिरिक्तं गौरणम् प्रधिकरणम् इति बोध्यम् ।
17
वह 'अधिकरण' तीन प्रकार का होता है- 'अभिव्यापक', 'औपश्लेषिक' तथा 'वैषयिक' । उनमें सम्पूर्ण अवयवों में (प्राधेय के) व्याप्त रहने पर व्यापक ('अभिव्यापक') आधारता है । जैसे- तिलेषु तैलम् अस्ति' (तिलों में तेल है) इत्यादि ।
'उप' समीप में, 'श्लेष' सम्बन्ध (यह ) ' उपश्लेष' ( का अर्थ ) है । उस ( ' उपश्लेष' अथवा सामीप्य सम्बन्ध ) से ( निर्धारित किया गया 'औपश्लेषिक' अधिकरण है । इसीलिये "संहितायाम्" इस सूत्र के भाष्य में "इको यरण. अचि" इत्यादि सूत्रों में 'श्रपश्लेषिक' आधार में सप्तमी (विभक्ति ) " कही गयी है । वहाँ ("इको यरण, अचि" आदि सूत्रों में) 'अज्' आदि से 'इक्'
१.
तुलना करो महा० ६.१.६६;
" अधिकरणं नाम त्रिप्रकारम् — व्यापकम् औपश्लेषिकम्, वैषयिकम् इति । शब्दस्य च शब्देन कोऽन्योऽ भिसम्बन्धो भवितुम् अर्हति अन्यद् अत उपश्लेषात् ? 'इको यण् अचि' - अचि उपश्लिष्टस्य इति" ।
ह० - मासम् ।
तुलना करो - महा० ५.१.६६;
"" यथैव हि यत् मासे कार्य तन् मासे भवं भवति । एवं यद् अपि मासे दीयते तद् अपि मासे भवं भवति एवं तहि ओपश्लेषिकम् अधिकरणं विज्ञास्यते" ।
तथा महा० उद्योत टीका ६.१.७२;
"अत एव मासेऽतिक्रान्ते यद् दीयते तस्य मास औपश्लेषिकम् अधिकरणम् इति 'तत्र च दीयते ०' इति सूत्रे महाभाष्ये स्पष्टम्" ।
For Private and Personal Use Only