________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
बयाकरण-सिबाम्त-परम-लघु-मंजूषा
["क्रिया' का स्वरूप]
सर्व-कारकान्वयितावच्छेदक-धर्मवती 'क्रि'या' । यावत् सिद्धम् असिद्ध वा साध्यत्वेनाभिधीयते । आश्रित-क्रम-रूपत्वात् सा' क्रियेत्यभिधीयते ।
___वाप० ३.८.१ गुरण-भूतैर् अवयवैः समूहः क्रम-जन्मनाम् । बुद्ध या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।
वाप० ३.८.४ इति "भूवादि०"-(पा० १.३.१)-सूत्रस्थ-भाष्यार्थ-प्रतिपादक-हरिग्रन्थात् । 'क्रम-जन्मनाम्' व्यापाराणां समूहं प्रति 'गुणभूतैरवयवैः' युक्तः संकलनात्मिकया एकत्व-'बुद्ध या प्रकल्पिताभेद'-रूप: 'समूहः' क्रियेति व्यवह्रियते इति द्वितीय-कारिकार्थः । अत्र अवयवाश्रयं पौर्वापर्यं समुदायाश्रयम् एकत्वम् । क्षण-नश्वराणां व्यापाराणां वस्तु-भूतसमुदायाभावात् 'बुद्ध या' इत्युक्तम् । 'पचति', 'पक्ष्यति' इत्यादौ 'असिद्धम्' । 'अपाक्षीत्' इत्यादौ 'सिद्धम्', (असिद्धं वा') 'साध्यत्वेन' अभिधीयमानं क्रिया । 'प्राश्रित'० इति योग-दर्शनं कृतम्, अवयवानां क्रमेण उत्पत्त्या । अतएव 'पाश्रित-क्रम-रूपा' क्रिया इति
आदिम-कारिकार्थः । एकैकावयवेऽपि समूह-रूपारोपाद् अधिश्रयण-कालेऽपि ‘पचति' इति व्यवहारः । तद् उक्तम्एकदेशे समूहे वा' व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः ॥ वाप० ३.७.५८ इस अंश के पश्चात् प्रकाशित संस्करणों में 'तद् आह' पाठ मिलता है जो सर्वथा अनावश्यक है क्योंकि इन कारिकाओं के अन्त में 'इति भूवादिहरिग्रन्थात्' पाठ है। ये दोनों पाठ एक साथ किसी प्रकार भी सुसंगत नहीं हो सकते । पलम० के हस्तलेखों तथा लम• के इस प्रसंग में भी 'तद् आह' पाठ नहीं मिलता।
वाप०-'तत्' । ३. यह कोष्ठकान्तर्गत पाठ असंगत प्रतीत होता है। वस्तुत: यहाँ “अपाक्षीत्' इत्यादी सिद्धम् । 'पचति',
'पक्ष्यति' इत्यादी आसिद्धवा" यह पाठ अभीष्ट है। ४. ह., वंमि० में "क्रिया इति आदिम' के स्थान पर 'क्रियेत्यादि-प्रथम' पाठ है।
वाप०-च। ६. वाप.-तुल्यरूपसमन्विताः ।
For Private and Personal Use Only