________________
Shri Mahavir Jain Aradhana Kendra
[' श्राकांक्षा' का स्वरूप ]
www.kobatirth.org
याकांक्षादि-विचारः
Acharya Shri Kailassagarsuri Gyanmandir
ग्रंथ शाब्दबोध सहकारिकारणानि 'आकांक्षा' - 'योग्यता''प्रासत्ति' - तात्पर्यारण । वाक्यसमयग्राहिका 'आकांक्षा' । सा च एकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य यज्ज्ञानं तद्विषयेच्छा – 'ग्रस्यान्वय्यर्थः कः ' - इत्येवं रूपा पुरुषनिष्ठैव । तथापि तस्याः स्वविषयेऽर्थे प्रारोपः । श्रयम् ग्रर्थोऽर्थान्तरम् ग्राकांक्षति' इति व्यवहारात् । इदमेव 'प्रभिधानापर्यवसानम्' इत्युच्यते । पदे तु नारोपः ग्रर्थबोधोत्तरमेव ग्राकांक्षोदयात् । 'पदं साकांक्षम्' इति तु 'साकांक्षार्थबोधकम्' इत्यर्थकम् । तदुक्तं "समर्थ ०" सूत्रे भाष्ये 'परस्परव्यपेक्षां सामर्थ्यम् एके । •का पुनः शब्दयोर्व्यपेक्षा ? न ब्रूमः शब्दयोरिति । किं तर्हि ? प्रर्थयोः " ( महा०२.१.१, पृ० ३६ ) । ईदृशजिज्ञासोत्थापकं चैकपदार्थेऽपरपदार्थ-व्यतिरेक- प्रयुक्तस्य ग्रन्वयबोधाजनकत्वस्य ज्ञानम् इति तद्विषये तादृशान्वयबोधाजनकत्वेऽपि 'आकांक्षा' इति व्यवहारः ।
'शाब्दबोध' के सहकारी कारण हैं- 'प्राकांक्षा', 'योग्यता', 'सत्ति' तथा 'तात्पर्य ' । वाक्य के सङ्केत का बोध कराने वाली 'आकांक्षा' है । वह ( 'आकांक्षा' ) एक पद के अर्थ का ज्ञान होने पर उस पदार्थ के अन्वययोग्य (दुसरे) अर्थ का जो ज्ञान उस विषय वाली - 'इस (अर्थ) का अन्वयी अर्थ कौन है ?' इस प्रकार की - इच्छा (यद्यपि ) पुरुष (श्रोता ) में ही रहती है। तो भी उस ( इच्छा या 'आकांक्षा' ) का अपने विषयभूत अर्थ में ( ' समवाय' सम्बन्ध से) प्रारोप कर लिया जाता है क्योंकि 'यह अर्थ दूसरे अर्थ की आकांक्षा
१.
ह० – पर्यवसन्नम् । ‘अभिधानापर्यवसानम्' इस उद्धरण की दृष्टि से द्रष्टव्य तर्ककौमुदी ४ ; अभिधान। पर्यवसानम् ( आकांक्षा ) । इयं च ज्ञाता सती शाब्दबोधे शब्दस्य सहकारिणी । अतएव 'गौरश्वः पुरुषो हस्ती' इत्यादी नान्वयबोधः, आकांक्षाविरहात् (न्यायकोश ) ।
For Private and Personal Use Only