________________
Shri Mahavir Jain Aradhana Kendra
८२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[ यमुनानदी
पुनस्सभक्त्युन्मेषं भगवन्तमुद्दिश्य -
कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं परं लुम्पते ॥
भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते
क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ १३०॥
तूनामनेकार्थत्वात्, मानसे मानससरोवरे हिंसां गतिं च प्राप्तः । हंसानां वर्षाकाले मानससरोवरगमनं प्रसिद्धम् । अत्र मुद्रितपुस्तकटीकायां 'वार्षिकाव सरस्य हंस हिंसाकार - णत्वं प्रसिद्धम्' इति सिद्धान्तितं दृश्यते, परं तत्प्रमादविलसितम् । अत एव तस्यैव पुस्तकस्य टिप्पणीकारेण 'हंसास्तावन्मानसे सरसि निवसन्ति, तत्रान्यर्तुषु हिमबाहुल्यात् हिमस्य च हंसानां रोगहेतुत्वात् अष्टौ मासानन्यत्रोषित्वा वर्षागमे हंसा मानसं गच्छन्ति, तस्माद्वर्षाकालस्य हंसहिंसाकारणत्वं न, प्रत्युत बलपुष्ट्यादिहेतुत्वमेव' इति प्राचीन सत्कविप्रसिद्धिपुरस्कारेण तत्खण्डितं तदेव युक्तमिति कोविदा अवगच्छन्तु । कीर्तिर्यशः पङ्कश्च‘कीर्तिर्यशसि कर्दमे " इति विश्वः । उत्था उत्पन्ना इति यत् तत्, सर्व युक्तं, परं च कंसं कंसनामकमसुरं, पक्षे कं उदकं प्रति “कं वारिणि च मूर्धनि” इत्यमरः । प्राप्ता उत्पन्ना पक्षे संप्राप्तेति छेदः । समृद्धिः लोपं विनाशं प्राप, यद्वा कृष्णरूपे मेघे उदिते कं पुरुषं प्राप्ता समृद्धिर्लेपं प्राप इति काकुः । अपि तु कस्यापि समृद्धिर्लोपं न प्रापेत्यर्थः । एतदेव चित्रं चित्रं परममाश्चर्यमित्यर्थः । अत्र श्लोकद्वयेऽपि विरोधालंकारः । अत्र तु श्लेषानुगत इति विशेषः ॥ १२९ ॥
पुनरिति । पुनः भक्त्युन्मेषेण भक्तिविकासेन सहितं यथा तथा भगवन्तं श्रीकृष्णं उद्दिश्य, आहेति शेषः । -
कंसमिति । कंसमेतदाख्यदैत्यं ध्वंसयते सिंहासनादधो निपात्य मारयते, चतुर्थ्यन्तमेतत् । एवमग्रेऽप्यूह्यम् । मुरं दैत्यं च तिरयते तिरोहितमदृश्यं कुर्वते, तथा हंसमसुरं हिंसते नाशयते, बाणं बाणासुरं क्षीणयते अष्टनवत्यधिकनवशतभुजच्छेदनेन क्षीणशरीरं कुर्वते, न तु विनाशयते इत्यर्थः । तस्य प्रह्रादान्वयजत्वात् । तदन्वयस्य च भगवतोऽवध्यवरप्राप्तत्वात् । तथा बकं दैत्यं लघयते लघूकुर्वते विनाशयते इत्यर्थः । पौण्डूं परं शत्रुभूतं लुम्पते हन्त्रे, भूमेरपत्यं भौमस्तमसुरं क्षामयते तद्वधकर्त्रे इत्यर्थः । तथा बलभिदिन्द्रस्तस्य दर्प गर्व, बलात् हठात् पराकुर्वते निवारयित्रे । अपि च क्लिष्टं दैत्यत्रासात् संसारक्लेशाद्वा त्रस्तं शिष्टगणं सज्जनसमूहं, अत एव प्रकर्षेण नम्रं शरणागतं अवते रक्षते, तुभ्यं कृष्णाय नमः अस्तु ॥१३०॥
1
१ 'गर्व'. २ ' निराकुर्वते'
For Private And Personal Use Only