________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५]
पदार्थचन्द्रिकाटीकासहिता ।
श्रेयांसि भूयांसि महावदान्यः प्रेयान्स देयाजनकात्मजायाः ॥ काकाय कङ्काय च योऽदितेष्टं दाशाय कीशाय च राक्षसाय ॥४१॥ अपि च-- अभीष्टघटकः क्षितावतुलैदीप्तिकोदण्डभा
गिति क्षममिदं पुनः परममद्भुतं ब्रूमहे ॥ विधूतपरमार्तिको विघटितारिचक्रः स्वयं
स कुम्भजनकं प्रभुः शकलयांबभूव क्रुधा ॥ ४२ ॥
पधात् कित्" इत्युणादिसूत्रात् इन् प्रत्ययः । गत्यर्थत्वात् ज्ञानार्थत्वम् । तेषां सिंहस्य श्रेष्ठस्य "सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्टार्थगोचराः" इत्यमरः । गौतमस्येत्यर्थः । महिषी पत्नी प्राजीजनत् शिलारूपत्वादुद्दधार । पक्षे ऋषेः सिंहस्य च महिषीं महिषस्त्रियं चेत्यर्थः । अत एव चित्रमाश्चर्यजनकं चरित्रं यस्य सः, सः प्रसिद्धः श्रीरामः, जयति सर्वोत्कर्षण वर्तते। अत्र श्लेषानुप्राणितो विरोधालंकारः। गीतिश्छन्दः "आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयति शोभा तां गीति-" इति तल्लक्षणात् ॥ ४० ॥
अपि च-श्रेयांसीति । यः श्रीरामः काकाय वायसाय, कङ्काय जटायुनाम्ने गृध्राय, (यद्यप्यमरे कङ्कशब्दस्य गृध्रवाचकत्वं कुत्रापि नोपलभ्यते, तथाप्यत्र गृध्रवाचकत्वमेवेष्टं, गृध्र प्रत्येव श्रीरामादिष्टप्राप्तेः । कोशान्तरे च गृध्रवाचकत्वं कङ्कशब्दस्योपलभ्यते चेत् तद्वयं न जानीमः । ) च तथा दाशाय गुहाख्यधीवराय, कीशाय सुग्रीवाय, मारुतये वा वानराय, राक्षसाय विभीषणाय च, इष्टं तत्तदभीष्टमनोरथं, अदित दत्तवान् ‘डुदाञ् दाने' इत्यस्मात् लुङि आत्मनेपदविवक्षायां तङि “स्था-वोरिच" इतीत्वे सिज्लोपे च सिद्धमिदं रूपम् । सः महावदान्यः महांश्चासौ वदान्यश्चेति विग्रहः। अतीव दानशूर इत्यर्थः । “आन्महतः समानाधि-" इत्यादिना महच्छब्दस्यात्वम् । "स्युर्वदान्य-स्थूललक्ष्य-दानशौण्डा बहुप्रदे" इत्यमरः । जनकात्मजायाः सीतायाः प्रेयान् अतिशयप्रियः पतिः श्रीराम इत्यर्थः । प्रियशब्दात् अतिशयार्थे ईयसुनि "प्रिय स्थिर-स्फिरोरु-बहुल-" इत्यादिना प्रादेशः । भूयांसि अतिशयानि । बहुशब्दादीयसुनि “बहोर्लोपो भू च बहोः” इति बहुशब्दस्य 'भू' आदेश ईकारलोपश्च । श्रेयांसि कल्याणानि देयात् ददातु । ददातेराशीर्लिङि “एलिङि" इत्ये. त्वम् । इन्द्रवज्रा वृत्तम् । “स्यादिन्द्रवज्रा यदि तौ ज-गौ गः" इति तल्लक्षणम् ॥४१॥
अन्यदपि तद्वृत्तमाह-अपि चेति । अभीष्टेति।क्षितौ पृथिव्यां अयं श्रीराम इति शेषः । अभीष्टं भक्तजनेष्टं घटयति जनयतीति तथोक्तः खार्थे कः । तथा अतुग अतिशयिता दीप्तिः कान्तिर्यस्य तत् तादृशं कोदण्डं धनुः “धनुश्चापौ धन्व-शरा
१ 'अन्यच्च.' २ ‘क्षितावमित'. ३ 'प्रशमयां'.
For Private And Personal Use Only