________________
Shri Mahavir Jain Aradhana Kendra
३२
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पूः
साकेताय नमः पुराय भवतु स्तोकेतर श्रीपुषे नानादोषमुषे तदन्तिर्कजुषे देव्यै सरखे नमः ॥ येऽमी तत्तभूमिषु प्रविलसद्रूपाश्च यूपाः स्थितास्तेभ्यो भानुकुलीनकीर्तिलतिकोपन्नायितेभ्यो नमः ॥ ३६ ॥ पुनः पुरीं निरीक्ष्य सभक्त्युन्मेषम् - भवसागरशोषणेन पश्यच्चरणान्तः पुरजीवनौषधेन ॥ रजसा रघुनाथपादभाजा रचितांहः प्रशमामिमां नमामि ॥ ३७ ॥
[ अयोध्या
साकेतायेति । स्तोकात् अल्पात् " स्तोकाल्प क्षुल्लकाः सूक्ष्मं" इत्यमरः । इतरा भिन्ना अर्थात् अनल्पा तां श्रियं शोभां पुष्णाति धारयतीति तस्मै स्तोकेतर श्रीपुषे 'पुष पुष्टौ ' इत्यस्मात् क्विप् । साकेताय पुराय अयोध्यानगर्यै नमः भवतु अस्तु । तथा नानादोषान् बहुविधपापानि मुष्णाति नाशयतीति तथाभूतायै । 'मुष स्तेये' इत्यस्मात् क्विप् । तस्य अयोध्यापुरस्य अन्तिकं समीपं जुषति सेवते विष्ठतीति यावत् । तस्यै 'जुषी प्रीति सेवनयोः' इत्यस्मात् क्विप् । देव्यै दिव्यरूपायै सरय्वै सरयूनान्यै नद्यै च नमः । तथा तस्याः सरय्वाः तटभूमिषु तीरभूमिषु "कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु" इत्यमरः । प्रविलसत् शोभायमानं रूपं येषां तथाभूताः ये अमी दृश्यमाना यूपाः यज्ञीयपशुबन्धनस्तम्भाः स्थिताः सन्ति । कीदृशास्ते । भानुकुले सूर्यवंशे भवा भानुकुलीनाः कुलशब्दात् भवार्थे खप्रत्ययः “ आयनेयीनी - " इत्यादिना च खस्य ईनादेश: । सूर्यवंशोत्पन्ना राजान इत्यर्थः । तेषां कीर्तिरूपा या लतिका लतास्तासां उपन्नाः अन्तिकाया इव " स्यादुपन्नोऽन्तिकाश्रयः" इत्यमरः । आचरन्ति ते उपनायितास्तथाभूतेभ्यः । सूर्यवंशोत्पन्ननृपति कीर्तिसूचकेभ्य इति यावत् । उपघ्नशब्दात् उपमानार्थे “कर्तुः क्यङ्-" इति क्यङि क्तप्रत्ययः । तेभ्यो यूपेभ्यश्च नमः अस्तु । अत्रोपमावाचकस्येवशब्दस्य लोपात लुप्तोपमालंकारः । " वादेर्लोपे समासे सा कर्माधारक्यचि क्यङिः” इति तल्लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ ३६ ॥
पुनरिति । पुनः पुरीमयोध्यां निरीक्ष्यावलोक्य, भक्तेः पूज्येष्वनुरागस्य उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः ॥
भवसागरेति । भवसागरस्य संसारसमुद्रस्य शोषणेन विनाशकेन, पश्य चरणो गौतमर्षिः तस्य अन्तःपुरं पत्नी अहल्या तस्य जीवनं गौतमदत्तशापमोचनं तस्य औषधं औषधरूपं तेन, रघुनाथस्य श्रीरामचन्द्रस्य पादौ चरणौ भजति सेवते इति रघुनाथपादभाकू तेन रामचन्द्रचरणसंबन्धिनेति यावत् । रजसा रेणुना " रेणुर्द्वयोः स्त्रियां
१ ' तदन्तर' २ ' पुनः पुनर्नि'.
For Private And Personal Use Only