________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता ।
तदेवं देवपरिवृढे दयापयोनिधावपि उपन्यस्तं नैर्घण्यं तव तावदनपुण्यमपुण्यफलं बुद्धेः पिशुनयति ॥ ५ ॥
शृणु तावत्जीवानां हर्षदादिमत्त्वमयतां खर्गापवर्गास्पदं
देहं दत्तवति श्रियः प्रियतमे नैवोपकारस्मृतिः ॥
लक्ष्मीप्रियस्य नारायणस्य करुणा दया वाचां पारे वाणीमतिक्रम्येत्यर्थः । जयति सर्वोत्कर्षेण वर्तते । पश्य अवलोकय । अत्र वाक्यार्थः कर्म । 'लीलालोलतमां-' इत्यादिश्लोकचतुष्टयेनैतत्सूचितं भगवतस्तावद्भाक्तं विना न किंचिदपि प्रियं, तस्मात् भक्ति कुर्वाणा जनाः केऽपि सन्तु न तेषु अल्पत्व-महत्त्व-स्त्रीत्व-पुरुषत्वादिविवक्षा, नापि मनुष्यत्वपशुत्वादिविचारः, किंतु भक्तिप्रभावात् सर्वेऽपि समाना इति भावः । तदुक्तं वयं भगवतैव गीतायाम्-"मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥” इति । किंच भक्त्या प्रसन्नो भगवान् भक्तान् प्रति यद्ददाति न तल्लक्ष्मी-ब्रह्मादयोऽपि लब्धुं शक्नुवन्ति । तदुक्कं श्रीमद्भागवते यशोदाकृतश्रीकृष्णबन्धनसमये-“नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात् ॥ नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥" इति । तस्मादेतस्मिन्नैपुंण्यारोपो न युज्यत इति भावः । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् (८ श्लोकटीकायाम् ) ॥२१॥
तदेवाह-तदेवमित्यादिना । तत् वस्तुतो भगवतः अपरिमितदयावत्त्वाद्धतोः देवपरिवृढे देवानां प्रभौ "प्रभुः परिवृढोऽधिपः" इत्यमरः । दयापयोनिधौ दयासागरेऽपि एवं 'स्वेनादौ निखिलं जगद्विरचितम्-' इत्यादिप्रकारेणोक्तं उपन्यस्तमारोपितं नैघृण्यं निर्दयत्वं कर्तृ, तावत् तव बुद्धेः अपुण्यस्य पापस्य फलं, अनैपुण्यं च सूक्ष्मविचारराहित्यं मूढत्वमिति यावत् । पिशुनयति सूचयति । भगवत्स्वरूपयाथार्थ्य विचारोऽपि बुद्धौ प्राक्तनपुण्यकर्म विना न स्फुरति । तदुक्तं भगवद्गीतायां योगभ्रष्टगतिनिर्णयप्रसङ्गे-"शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ॥" ॥ इति ॥ ५॥
नन्वेतावतापि जगत्संहरणरूपस्य नरकपातरूपस्य च दूषणस्य न तावत् परिहारः, भक्तस्य सद्गतिप्रापणं तु न खलु विशिष्टगुणापादकं, निर्दयेष्वपि स्वीयरक्षणस्य तत्सुखप्रदानस्य च संभवादित्याशङ्कयाह-शृणु तावत-जीवानामित्यादि । दृषत् पापाणः “पाषाण-प्रस्तर-ग्रावोपलाश्मानः शिला दृषत्" इत्यमरः। आदिमः प्रथमो येषां
१ तस्मिन्'. २ पयोधौ'. ३ 'दृषदामिवत्व', 'दृषदामिषत्व'.
For Private And Personal Use Only