________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८८
विश्वगुणादर्शचम्पू:
[ कवि
वि० – आन्तरध्वान्तहरयः कवयस्त्वया नाधिक्षेप्याः ॥ २३४ ॥ कामं वाचः कतिचिदफलाः सन्तु लोके कवीनाम् सन्त्येवान्या मधुरिपुकथासंस्तवाः कामदोरध्यः ॥ वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः || ५४४ ॥ कल्याणं भगवत्कथाग्रथनतः काव्यं विधातुः कवे
स्तस्यैवाङ्गतया क्वच्चिद्रचयतः शृङ्गार - वीरादिकम् ॥ को दोषो भविता ! यदत्र कविताशीलैः समाश्रीयते पन्था व्यास- वसुन्धराश्रुतिभवग्रन्थादिषु प्रेक्षितः || ५४५ ॥
'
प्रत्यक्षं प्रन्थारम्भे मङ्गलादौ श्रीहरि - शिवादिवर्णनप्रसङ्गेऽपि व्रीडावह शृङ्गारादिवर्णनेन निजां वाण दूषयन्ति वास्तविकेश्वरसामर्थ्यं निहुवते च । यथा भट्टनारायणेन वेणीसंहारनाटके मङ्गलाचरणतृतीयपद्ये 'उत्तिष्ठन्या रतान्ते भरमुरगपती इत्या दिना भगवत्या लक्ष्म्याः संभोगोत्थानं वर्णितं, तत्किं भगवत्याः अन्यन्निरवयं माननीयं च चरित्रं नासीदेव ? परं तु तदेषां विषयवासनाम लिनान्तःकरणानां कवीनां मनः कुतः प्रवेष्टुं शक्नोति ? इत्यलमप्रस्तुतप्रवचनेन । अत्रापि दृष्टान्तमाह – अनीतिः नयशिक्षणरहितः अवनीपती राजा यथा देवतानां मुकुटस्य किरीटस्य भागेषु प्रान्तेषु योग्यैरुचितैः, खचितुमिति शेषः । मौक्तिकैः गृहे पालितायाः शुन्याः तनुं शरीरं विभूषयति । तथैवैतेषां कवीनां कृतिरिति भावः ॥ ५४३ ॥
आन्तरेति । आन्तरस्य मनोगतस्य ध्वान्तस्य अन्धकारस्य अज्ञानरूपस्येत्यर्थः । हरयः सूर्याः तत्सदृशा इत्यर्थः । कवयस्त्वया नाधिक्षेप्या न निन्दनीयाः ॥ २३४ ॥
उक्तमेव स्पष्टयति- काममिति । लोके कवीनां कतिचित् वाचः वाण्यः स्त्रीवर्णनादिरूपाः कामं अफला: निष्फलाः सन्तु । नैतादृशः सर्वा अपीत्यर्थः । किंतु अन्याः स्त्री - राजादिवर्णनादितराः मधुरिपोः श्रीकृष्णस्य कथायाः संस्तवः सम्यकस्तुतिः यासु ताः अत एव कामदोग्ध्र्यः अभीष्टसद्वत्यादिप्रदाभ्यः वाचः सन्त्येव । अत्रैतादृशो वाचः कालिदासस्य रघुवंश-कुमारसंभवादिकाः, माघस्य शिशुपालवधादिरूपाः, भवभूतेरुत्तररामचरित्रादयश्चोत्ह्याः । अत्रार्थान्तरं न्यस्यति — अश्रोत्रियेभ्यः अवैदिकेभ्यः अर्थात् कुपात्रेभ्यः दत्तं स्ववयागपूर्वकं परखत्वोत्पादनपूर्वकं च समर्पितं वित्तं द्रव्यं कामं विफलं भवतु । किंतु पात्रे सत्पात्रे अग्निहोत्रादिसंपन्ने दत्तैः समर्पितैः धनैः भूरिदातुः अतिशयदानकर्तुः पुरुषस्य धन्यता पुण्यवत्ता भवति हि एव ॥ ५४४ ॥
' स्तुवद्भवनिवर्तके -' इत्यादिनोक्तं स्त्रीवर्णनरूपं दोषमुद्धारयन्नाह - कल्याणमिति । भगवतः श्रीविष्णोः कथानां राम-कृष्णाद्यवतारचरित्राणां ग्रथनतः रचनया कल्याणं निःश्रेयसकरं काव्यं रघुवंश-कुमारसंभव - शिशुपालवध - किरातार्जुनी
For Private And Personal Use Only