________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता। २८९
कृ०-नरस्तुतेर्विधातारो न वस्तुत इमे बुधैः ।। ___ श्लाघनीया इति कवीन् शास्त्राध्वन्यो विनिन्दति ॥ ५४६ ॥
वि०-धनचपलसकलपुरुषसाधारणमिदं दूषणमविवेकिभिः कविप्वेव केवलमाधीयते ॥ २३५ ॥ यतःपथैहृद्यतमैः स्तुवन्ति कवयः प्रायेण पृथ्वीपती
नन्ये तान् स्तुवते वचोभिरचमत्कारैरसारैरपि । पद्यारम्भणशक्त्यशक्तिविहितो भेदः कवीनां भव
त्यन्येषां च परं नरस्तुतिकृतो दोषस्तु सार्वत्रिकः ॥५४७॥ यादिकं शाकुन्तल-महावीरचरितोत्तररामचरितादिनाटकरूपं च विधातुः कर्तुः कवेः कालिदास-माघ-भारवि-भवभूत्यादेः, तस्य काव्यस्यैवाङ्गतया यत्किंचिदंशरूपत्वेन कचित् विवाहादिप्रसझे दम्पतीसमागमादिप्रसङ्गे वा, न तु सर्वत्र । यथा रघुवंशे इन्दुमत्याः वर्णनं, कुमारसंभवे भगवत्याः पार्वत्याश्च वर्णनं, सर्वतो वीररसप्रधाने वेणीसंहारनाटके च भानुमत्यादिवर्णनं चेत्यादिकं यथायथमूह्यम् । शृङ्गारः वीरश्च तौ आदी यस्मिन् तदादिकं रस, आदिशब्दात् करुणामृतादेर्ग्रहणम् । रचयतः को दोषो भविता भविष्यति ? नैवायं संप्रदायः आधुनिककवीनामेव, किंतु प्राचीनानामपीत्याह-यत् यस्मात् अत्र लोके कविताशीलैः काव्यकर्तृभिः व्यासः पाराशरः वसुंधराश्रुतिः पृथिव्याः श्रवणेन्द्रियं लक्षणया वल्मीकं तत्र भवो वाल्मीकिश्च तयोग्रन्थादिषु महाभारत-भागवत-रामायणादिपुराणग्रन्थेषु प्रेक्षितोऽवलोकितः पन्थाः कचिदङ्गतया शृङ्गारादिवर्णनरूपः, यथा महाभारते द्रौपद्यादिसमागमवर्णनं, भाग. वते च श्रीकृष्ण-गोपिकारासक्रीडादिवर्णनं, रामायणे सीतावर्णनादिकं च ज्ञेयम् । समाश्रीयते स्वीक्रियते । न तु खकपोलकल्पित इति भावः ॥५४५ ॥
पुनरपि दूषयति-नरेति । नरस्य मनुष्यस्य राजादेः स्तुतेः स्तवस्य विधातारः कर्तारः इमे कवयः, अत एव वस्तुतः तत्त्वतः बुधैः पण्डितैःन श्लाघनीयाःन प्रशंसनीयाः। इति हेतोः कवीन शास्त्राध्वन्यः शास्त्रपथिक: "अध्वनो यत्खौ" इति सूत्रेण 'अलं गच्छति' इत्यर्थे यत् प्रत्ययः। शास्त्रोक्तमार्गेण गन्तेत्यर्थः । विनिन्दति ॥५४६॥
धनेति । धने द्रव्यसंपादने चपला आसक्का ये सकलाः सर्वेऽपि पुरुषाः कवयः तदन्ये च तेषां साधारणं समानमिदं नरस्तवनरूपं दूषणं, परं तु अविवेकिभिः अवि. चारिभिः केवलं कविष्वेव, न त्वन्येषु आधीयते आरोप्यते ॥ २३५ ॥
पद्यैरिति । कवयः हृद्यतमैः अतिमनोहरैः रसालंकारादिपरिपूर्णत्वेनेत्यर्थः । पद्यैः श्लोकः पृथ्वीपतीन् राज्ञः प्रायेण स्तुवन्ति । प्रायग्रहणात् केचित् पद्यादिरचनप्रयत्नं विनैव स्तुवन्तीति ज्ञेयम् । अन्ये च तान् राज्ञः अचमत्कारैः उपमाद्यलंकाराभावात् आहादजननासमर्थैः अत एव असारैरपि वचोभिर्भाषणैः स्तुवते
For Private And Personal Use Only