________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
—वर्णनम् ४५ ]
अपि च
कषायैरुपवासैश्च नृणामुल्लाघतां कृताम् ॥ निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ५३८ ॥ वि० – वयस्य ! विश्वोपकारिषु वैद्येषु अवद्यानि न केलयेथाः २३१
पश्य
पदार्थचन्द्रिकाटीकासहिता ।
मस्ते दुःसहवेदनाकवलिते ममे खरेऽन्तर्गलम् तप्तायां ज्वरपावकेन च तनौ तान्ते हृषीकत्रजे ॥
२८५
दूने बन्धुजने कृतप्रलपने धैर्य विधातुं पुनः
कः शक्तः कलितामयप्रशमनाद्वैद्यात्परो विद्यते ? ॥ ५३९॥
दीनां तत्त्वतः अवगतिर्ज्ञानं चापि न, वस्तूनां औषधीनां गुणाः शैत्यौष्ण्यादयः तेषां धीर्ज्ञानं नो नास्ति । तथापि औषध - रोगादिज्ञानाभावे सत्यपि वैद्या वयं इति कथयित्वा जडजनान् मूर्खलोकान् तरलयन्तो मोहयन्तः सन्तः मृत्योर्यमस्य भृत्याः दूता इवेत्युत्प्रेक्षा । गदजुषां रोगिणां वसु द्रव्यं, असून प्राणांश्चापि हरन्ते अपहरन्ति ॥ ५३७ ॥
कषायैरिति । कषायैः त्रिकटु-त्रिफलादिसाररूपैः उपवासैर्लङ्घनैश्वापि नृणां मनुष्याणां उल्लाघतां नीरोगतां " अनुपसर्गात्फुल्ल-क्षीब- कृशोलाघाः" इति निपातनात्साधुः । “उल्लाघो निर्गतो गदात्" इत्यमरः । कृतां संपादितां वैद्यः निजैः स्वकीयैः औषधैः कृतां संपादितां निवेद्य कथयित्वा धनं हरते । रोगिजनानामिति शेषः ॥ ५३८ ॥
>
वयस्येति । हे वयस्य ! विश्वोपकारिषु सर्वजनोपकारकर्तृषु सदौषधप्रयोगादिभिरिति भावः । वैद्येषु अवद्यानि दूषणानि न कलयेथाः दूषणानां वृथारोपं मा कुर्वित्यर्थः ॥ २३१ ॥
2
विश्वोपकारित्वमेवाह-मस्ते इति । रोगिण इति शेषः । मस्ते शिरसि दुःसहा सोढुमशक्या या वेदना रोगोत्पन्नं दुःखं तया कवलिते ग्रस्ते सति, खरे शब्दे च अन्तर्गलं कण्ठमध्ये एव मने लीने सति स्फुटतया कण्ठाद्बहिरप्रकटे संतीत्यर्थः । तनौ देहे च ज्वरो रोगविशेषः स एव पावकोऽभिस्तेन तप्तायां सत्यां तत एव हृषीकाणां चक्षुरादीन्द्रियाणां व्रजे समुदाये तान्ते निम्नगतत्वेन सम्यग्दर्शनाद्यक्ष मे संपन्ने च सति वन्धूनां मातृ-पितृ-भ्रातृ-पुत्रादिखजनानां जने समुदाये दूने दुःखिते च सति अत एव कृतं प्रलपनं शोको येन तथाभूते च सति पुनः धैर्य विधातुमुत्पादयितुं कलितं संपादितमामयानां रोगाणां प्रशमनं शान्तिर्येन तस्मात् वैद्यात् परोऽन्यः पुरुषः कः शक्तः समर्थः विद्यते ? अपि तु कोऽपि नास्तीत्यर्थः ॥ ५३९ ॥
१ 'न कल्पयेथाः '. २ ' दुस्तर' ३ 'ग्लाने'.
For Private And Personal Use Only